SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ पात्रमण्डनानि ] नृ० २० कौ० - उल्लास ४, परीक्षण ४ यत् पुराणमुनिसंमतं त्विदं नाट्यसिद्धिरखिला चरूप्यताः (? निरूपिता) ॥ २१ मार्कण्डेयपुराणोक्ता वृत्ते पात्रतन्त्रता । नृत्तेनालम (मल) रूपेण सिद्धिर्नाट्यस्य रूपतः । चार्वधिष्ठानं यन्नत्यमन्यद्विडम्बनेति च ॥ [ ॥ इति गुणदोषपरीक्षा' ॥ ] * २२३ [ पात्रमण्डनानि । ] स्निग्धविस्तीर्णधम्मिल्लः सविलासनिवेशितः लसत्कुसुमसंभारसंभृतः शुचिरुज्ज्वलः । ग्रन्थिर्विलुलितः स्कन्धे सौरभाकृष्टषट्पदः ॥ विकाशिमल्लिका मोदिपुष्पपुष्प (?) दलिक्षिका । वेणी वा ललिता रत्नरचना गुम्फपेशला ॥ हेमपगता चित्रलेखेवाधिकशोभिनी । विभ्राजते पृष्ठदेशे लुण्ठती जनमोहिनी ॥ मुक्ताजालमनोहारि कुन्तलैर्भूषितं शिरः । स्निग्धसिन्दूररुचिरो रतिसञ्चारमार्गवत् । मुक्तादामविभूषाढ्यः सीमन्तः स्निग्धसुन्दरः ॥ विचित्रतिलको भालः कस्तूरीचन्दनादिना । कर्णयोः कामतूणीरतर्जकाववतंसकौ ॥ मुक्तताटङ्कसुभगौ नीलेन्दीवरसुन्दरौ । तन्वञ्जने च नयने कुङ्कुमाद्यैर्विनिर्मिता ॥ कपोलयोः पत्रभङ्गिरचना मदनप्रभोः । निवेशाय स्वस्तिकाली रत्येव विनिवेशिता ॥ स्फुरद्रश्मिप्रभाजालै रदनावलि निर्गतैः । अकस्माद्भासयन्तीव रङ्गभूमिं समन्ततः ॥ इयत् (? ईषत् ) स्मितमनोहारी पद्मरागांशुपेशलः । ताम्बूलरागसुभगोऽधरो जनमनोहरः ॥ प्रभाप्राग्भारशोभाठ्यरत्नग्रैवेयकाञ्चिता । ग्रीवा कम्युकृतत्रासा वासवेश्म मनोभुवः ॥ 1 ABO put here इति पात्रदोषाः । २२5 २३10 २४ २५ २६ २७ २८ २९ ३१ ३२ 15 20 25
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy