SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ૨૨૨ 10 15 15 नृ० र० को०-उल्लास ४, परीक्षण ४. [पात्रदोषाः कापि वनकमलस्य माधुरी .. स्वर्णरङ्गकृतभङ्गगौरता ॥ श्यासतापि च चतुर्विधा पुनः .. ... श्लिष्टलंधिसमता लुपाणिता'। मत्तदन्तिगमना मदालसा : चन्द्रजित्वरमुखी सुसंहता ॥ कामवाण इव विश्वजित्वरं(?रः) :, पात्रगो गुणगणोऽयमीरितः। कोमलैयदिह गाननिभ्रम क्षेपकैर्विललदग्र्यसल्लयैः ॥ प्रोशिरत् किमु लु गीतवाद्ययो रक्षराणि सुघटैश्च सुतालैः। चाक्षुषत्वमिह चानयद् ध्वने गीतवाद्यजनितं निजागकैः ॥ स्त्रीयगाननिचये सुपूर्णता मादधत् कुसुमसञ्चये यथा । नृत्यतीत्थमिदमुत्तमं वदत्युत्तमः सकलराजसंसदि ॥ [॥ इति पात्रगुणाः ॥] [पात्रदोषाः ।...... एतदुक्तगुणराशिसमस्त व्यस्तवर्गणविधेविपर्ययः। दोषराशिरुदितोऽन पात्रगो : . दोषराशिरहितेन भूभृता ॥ .. ॥ इति पात्रदोषाः ॥ एतदर्थमिह नृत्यकोविदैः . . कार्यमेव गुणदोषवीक्षणम् । यत्कृतेऽत्र किल जायते परा. . नृत्यसंसदविचार(?पदपि चारी)सुन्दरा ॥ - 1 ABC put here इति पात्रगुणाः । 20
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy