________________
૨૨૨
10
15
15
नृ० र० को०-उल्लास ४, परीक्षण ४. [पात्रदोषाः कापि वनकमलस्य माधुरी ..
स्वर्णरङ्गकृतभङ्गगौरता ॥ श्यासतापि च चतुर्विधा पुनः .. ...
श्लिष्टलंधिसमता लुपाणिता'। मत्तदन्तिगमना मदालसा :
चन्द्रजित्वरमुखी सुसंहता ॥ कामवाण इव विश्वजित्वरं(?रः) :,
पात्रगो गुणगणोऽयमीरितः। कोमलैयदिह गाननिभ्रम
क्षेपकैर्विललदग्र्यसल्लयैः ॥ प्रोशिरत् किमु लु गीतवाद्ययो
रक्षराणि सुघटैश्च सुतालैः। चाक्षुषत्वमिह चानयद् ध्वने
गीतवाद्यजनितं निजागकैः ॥ स्त्रीयगाननिचये सुपूर्णता
मादधत् कुसुमसञ्चये यथा । नृत्यतीत्थमिदमुत्तमं वदत्युत्तमः सकलराजसंसदि ॥ [॥ इति पात्रगुणाः ॥]
[पात्रदोषाः ।...... एतदुक्तगुणराशिसमस्त
व्यस्तवर्गणविधेविपर्ययः। दोषराशिरुदितोऽन पात्रगो : . दोषराशिरहितेन भूभृता ॥ ..
॥ इति पात्रदोषाः ॥ एतदर्थमिह नृत्यकोविदैः .
. कार्यमेव गुणदोषवीक्षणम् । यत्कृतेऽत्र किल जायते परा. .
नृत्यसंसदविचार(?पदपि चारी)सुन्दरा ॥ - 1 ABC put here इति पात्रगुणाः ।
20