SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ रेखा ] नृ० २० को ० - उल्लास ४, परीक्षण ४ पात्रमन्त्र गणितं न तूचितं यज्जराभिमुखमेतदीरितम् । शोभया च रहितं विदांगणेनहतं रतिपराङ्मुखं यतः ॥ बालमप्यविदिताङ्गसंभ्रमं तन्मनोविरहितं न संमतम् । यन्न रञ्जयितुमेतदर्हति प्रायशो जनमनांसि संसदि ॥ ॥ इति पात्रलक्षणम् ॥ * [ रेखा ।] या शिरोडकरनेत्रपङ्कजाद्यङ्गमेलनविधौ सति स्फुटम् । के (? का) चिदत्र [च] दिश (हशा) मनोहरा सा स्थितिर्निगदितात्र रेखिका ॥ ॥ इति रेखा ॥ * [ पात्रगुणाः ।] सौष्ठवं विशदकान्तदन्तता रूपसंपदमलातिविस्तरे । कर्णयोश्च लतिके विशालता नेत्रयोरधरविम्बचारुता ॥ कम्बुसुन्दर सुकण्ठता लसत्पद्मतालसमकान्ति बाहुता । मध्यदेशतनुता विशालता स्यान्नितम्बफलकेऽतिपेशला ॥ उच्चता न तु न खर्वता तथा पीनता न न सिरालता तनी । कान्तिमत्त्वमविचार्य धैर्यतौ दार्यता त्वतितरां प्रगल्भता ॥ histar तरुणिमोद्गमः स्तनौ कापि चारुकरभोरुतापि च । २२१ १० ११ 5 10 १४ 15 १२२० १३. 25 30
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy