________________
रेखा ]
नृ० २० को ० - उल्लास ४, परीक्षण ४
पात्रमन्त्र गणितं न तूचितं यज्जराभिमुखमेतदीरितम् । शोभया च रहितं विदांगणेनहतं रतिपराङ्मुखं यतः ॥
बालमप्यविदिताङ्गसंभ्रमं तन्मनोविरहितं न संमतम् । यन्न रञ्जयितुमेतदर्हति प्रायशो जनमनांसि संसदि ॥ ॥ इति पात्रलक्षणम् ॥
*
[ रेखा ।]
या शिरोडकरनेत्रपङ्कजाद्यङ्गमेलनविधौ सति स्फुटम् । के (? का) चिदत्र [च] दिश (हशा) मनोहरा सा स्थितिर्निगदितात्र रेखिका ॥ ॥ इति रेखा ॥
*
[ पात्रगुणाः ।] सौष्ठवं विशदकान्तदन्तता रूपसंपदमलातिविस्तरे । कर्णयोश्च लतिके विशालता नेत्रयोरधरविम्बचारुता ॥
कम्बुसुन्दर सुकण्ठता लसत्पद्मतालसमकान्ति बाहुता ।
मध्यदेशतनुता विशालता
स्यान्नितम्बफलकेऽतिपेशला ॥
उच्चता न तु न खर्वता तथा
पीनता न न सिरालता तनी । कान्तिमत्त्वमविचार्य धैर्यतौ
दार्यता त्वतितरां प्रगल्भता ॥ histar तरुणिमोद्गमः स्तनौ
कापि चारुकरभोरुतापि च ।
२२१
१०
११
5
10
१४
15
१२२०
१३.
25
30