SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चतुर्थोल्लासे चतुर्थं परीक्षणम् । [पात्रलक्षणम्।] ... ." पात्रस्य लक्षणं रेखा गुणा दोषाश्च मण्डनम् । . लक्षणं संप्रदायस्य गुणदोषाश्च तस्य च ॥ : 5 विशुद्धा पद्धतिश्चान तथा श्रमविधिः' शुभः। गोण्डल्याश्च विधिः सम्यक् पात्रलक्षणसंज्ञिते। परीक्षणे क्रमेणैव निरूप्यन्ते यथार्थतः ॥ . ... ....नत्तनाश्रय इहोदित विदा ........, : पात्रमेतदुचितं तु नर्तकी। मुग्धमध्यभिदयोः प्रगल्लता भेदतस्त्रिविधमत्र तत् स्मृतम् ॥ यौवन(?न) त्रितयलक्षणं क्रमात् ... __ तस्य लक्षणसिहाभिधीयते। तेन तत्त्रितयमत्र लक्ष्यते यनिरूपित इहास्ति लक्षितम् ॥ . श्रीफलोपमकुचाधरलीला भृत् कपोलजघनोरुविभ्रमम् । प्रीतिपूर्वसुरतं प्रति तत् सो त्साहमन गदितं मयाऽऽदिमम् ॥ पीवरोरुजघनं कठिनोचैः __ पीनमूलघनसंभ्रमस्तनम् । मन्मथस्य मृतजीवनौषधं । यौवनं निगदितं द्वितीयकम् ॥ तत्परं तु मदनोन्मदिष्णुता__ हेतुकं परमशोभयान्वितम् । कामशिक्षितसुभावसंभृत प्रौढनैपुणरति तृतीयकम् ॥ तुर्यमत्र गदितं तु कैश्वनो न्मन्दमन्मथरसं द्वितीयतः। म्लाल(?न)ताद्युपचिताङ्गसंभ्रम .. तत्प्रगल्भविभवोद्धताद(?दि)तः॥ 1-2 ABO विधि। 30 is
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy