________________
२६८
.
. * ..
अथातो
10
०२० को०-उल्लास ३, परीक्षण ३ [वीभत्सः.. करचरणवेपथुगात्रस्तम्भसंकोचहृदयकम्पनेन । शुष्कौष्टतालुकण्ठैभयानको नित्यमभिनेयः ॥ १७८
॥ इति भयानकः ॥ ६॥ आन]भिमतदर्शनेन गन्धरसस्पर्शशब्ददोषैश्च । ....... उद्वेजनैश्च बहुभिर्वीभत्सो रसः सम्यगभिनेयः॥..... १७९. मुखनेत्रविकूणननासाप्रच्छादना[वानमितास्यैः। ..... अव्यक्तपाद पतनैर्वीभत्सः सम्यगभिनेयः॥
॥ इति बीभत्सो रसः ॥७॥ अथाद्भुतो रसः। यस्त्वतिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं च। . तत् सर्वमद्भुतरले विभावरूपं हि विज्ञेयम् ॥ ... स्पर्शग्रहोल्लुकुसनैर्हाहाकारैश्च साधुवादैश्च । . वेपथुगद्दवचनैः खेदाचैरभिनयस्तस्य ॥
॥ इति अद्भुतो रसः ॥ ८॥ . अथ शान्तो रसः। । शमस्थायी भवेच्छान्तः सर्वत्र समदर्शनः । तच ज्ञानागतो (१ ते)च्छः स तमोरागपरिक्षयात् ॥ .. १८३ प्रत्यक्षभूमिश्रितयोपारूढत्वेन नर्तकः।। लोकस्यैव स्वभावस्य वासनारूपभेदतः ॥ स्तम्भादिभिः प्रयोज्योऽत एवं शान्तरसात्मता। एतेषामनुभावास्तु ज्ञेया राजोपदेशतः ॥
१८५ ॥ इति शान्तो रसः ॥९॥
15
१८४
|
.
.
25
श्यामः सितः कपोतश्च रक्तो गौरः सितस्तथा ।.. नीलः पीतस्तथा शुक्लो रसवर्णोः क्रमादमी ॥ १८६ मूलं तु(?तौ)यत्रिकस्यास्य रसमिच्छन्ति तद्विदः ।
विभिनटस्थैर्थो भावा(?वोs)नुभावव्यभिचारिभिः।.. ... दाभिविभावैर्व्यज्यते स्थायी स याति रसतां सदा ॥ १८७
शृङ्गाराजायते हास्यः करुणो रौद्रसंभवः। .... अद्भुतो वीरसंभूतो वीभत्साच भयानकः ॥
१८८ . 1 ABC °ष्ठकण्ठता । 2 ABO पाप | 3 ABO °त्सरसः। 4 ABC कय रूपं ।