SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ - २१७ - करुणः ] ०र० को०-उल्लास ४, परीक्षण ३.. विकृताचार्वाक्थैरङ्गविकारैश्च] विकृतवेषैश्च । हासयति जनं यस्मात् तस्माद् ज्ञेयो रसो हास्यः ॥ ॥ इति हास्यः ॥ २॥ १६९ अथ करुणो रसः।. . . ... इष्टवध दर्शनाद्वा विप्रियवचनस्य संश्रयाद्वापि । एभिर्भावविशेषैः करुणरसो नाम संभवति ॥ १७० सखनरुदितैर्मोहागमैश्च परिदेवितैरनेकैश्च। ...... अभिनेयः करुणरसो देहायासाभिघातैश्च ॥ १७१ ॥ इति करुणो रसः ॥ ३॥... अथ रौद्ररसः। .... 10 युद्धप्रहारपातनविकृतच्छेद[न] विदारणैश्चैव । एभिश्चार्थविशेषैरस्याभिनयः प्रयोक्तव्यः॥ १७२ ॥ इति रौद्ररसः॥४॥ अथ वीरः। स्थितिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च । 15 वाक्यैश्चाक्षेप कृतैर्वीररसः सम्यगभिनेयः ॥ .. : १७३ उत्साहाध्यवसायादविषादित्वादविस्मितान्मोहात् । विविधादर्थविशेषाद्वीररसो नाम संभवति ॥ ... १७४ . ॥ इति वीररसः ॥ ५॥ . . . ... . . .. " अथ भयानका।....... . विकृतरससत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात् । गुरुनृपयोरपराधात् कृतकश्च भयानको ज्ञेयः॥ गात्रमुखदृष्टिभेदैरुरुस्तम्भाभिवीक्षणोद्वेगैः । सन्नमुखशोष हृदयस्पन्दनरोमोद्गमैश्च भयम् ।। पतात स्वभावजं सत्त्वसमुत्थे तथैव कर्तव्यम् । पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः कार्यम् ॥ .. 1 ABO हासयन्ति । of हालयति. ना. शा. अ. ६. लो. ५०/वन्धद। 3 ABC मनुजैदे। 4 AB0 श्वापेक्ष। 5. ABO माम ... श्री. द्वे...।7 AB0 शोष....."स्प०1 8 ABC... भि.... from. ना. शा.अ. ६. श्लो. ७०-७२. (G..0. S.).:: २८ नृ० रत्न.
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy