SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ नु० २० को०-उल्लास ४, परीक्षण ई हास्यः अथ देवादिविषयरतेरुदाहरणम् सत्यं लन्ति जगत्रयीपरिसरे ते ते सुदा(?)धीश्वरा-. ..... स्तेषां संस्मृतिमात्रमन्त्र फलदं स्वर्गापवर्गादिनः। अस्माकं तु यदादि चित्तफलके संकल्पकल्पद्रुमः ... ___ कुम्भस्वामिपदारविन्दमुदितं तेनैव सर्वाप्तयः ॥ ... १५९ रूपसंपन्नमग्रास्यं प्रेमप्राय प्रियंवदम् । कुलीनसनुकूलं च कलनं केन लभ्यते ॥ संपत्तौ च विपत्तौ च भरणे या न मुञ्चति । स्वामीयातां(?स्वामिनं तत् पतिप्रेम जायते पुण्यकारिणः ॥ १६१ ___10 स्तम्भः खेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः॥ निर्वेदोऽथ तथा ग्लानिशङ्कास्थामदश्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिधृतिः ॥ १६३ ब्रीडा चपलता हर्ष आवेगो जडता तथा। 1b गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तं विवोधोऽमर्षश्च अवहित्थमथोऽग्रता। मतिव्याधिस्तथोन्मादस्तथा मरणमेव च । त्रालश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ॥ ... १६५ भावप्रगल्भा यथा20 न जाने संमुखायाते प्रियाणि वदति प्रिये । सोण्यङ्गानि [किं यान्ति] श्रोत्रतामुत नेत्रताम् ॥ .. . १६६ ॥ इति शृङ्गारः ॥ १॥ अथ हात्यः। विपरीतालङ्कारैविकृताचाराभिधानवेषैश्च । 25 .... [वि]कृतैरङ्गविकारैर्हसतीति [रसः स्मृतो] हास्यः ॥ १६७ तस्य ओष्ठनासाकपोलस्पन्दनदृष्टिव्याकोशाकुञ्चनवेदास्यरागपार्श्वग्रहणादिभिरलुभावैरनुभवः (? भिनयः.) प्रयोक्तव्यः । सितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् । द्वौ द्वौ भेदौ स्यातामुत्तममध्याधम प्रकृतौ ।। १६८ 1 inserted from Amaruśataka verse 64.2 ABC ai MAHETHE° of ना. शा. अ. ६. श्लो. ५२. । (G. 0. S.)......
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy