SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ शृङ्गारः] नृ० र० को०-उल्लास ४, परीक्षण ३ विभावैर्जनितो भावोऽनुभावैरनुबोधितः। ........ व्यभिचारिभिरास्फीतो रस इत्यभिधीयते ॥ १४७ नटोऽनुकरणत्वेन भावुकः पात्रमुच्यते। सभ्यनायकयोस्तस्याश्रयत्वं मन्यते परे ॥ १४४ इति सर्वमिदं सम्यग् रमणीयतरं मतम् । एवं सति नृपेणोक्तो नृप एव रसाश्रयः । एवं रसाश्रयं सम्यग् राजा सर्वर साश्रयः। नाग्र(?अग्रे)स्फुरत्सर्वरसः' सम्यगेवं न्यरूपयत् ॥ १५० अथ शृङ्गाररसः। शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः। 10 वीभत्साद्भुतशान्ताश्व नव नाट्ये रसाः स्मृताः॥ १५१ ।। यथा चाह भगवान् भरताचायः सूत्रेण "विभावानुभावव्यभिचारिलंयोगाद्रसनिष्पत्तिः।" मन्ये गुणागुणविशेषविवेकदक्षः शृङ्गारमेव सकलेषु रसेषु मुख्यम् । . यत् खीयमर्धमु(?म)पहाय तनोबभार तत्राद्रिराजतनयाधममोच्यमीशः॥ धर्मार्थकामाः सममेव सेव्या इतीतिहासस्य च मूलमेषः। शृङ्गारनामा रस इत्यतोऽय___ मादौ मया लक्षणमुच्यतेऽस्य ॥ पुनार्योश्चेष्टितं यच्च रत्युत्थं स्यात्परस्परम् । तदाहुः केपि शृङ्गारं केऽपि त्वपरथा जगुः ॥ १५४ सुखप्रायेष्टसंपन्न ऋतुमाल्यादिसेवकः । पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः ॥ ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः। उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमा(?मो)दैश्च । मधुरैश्चाङ्गविकल्पैस्तस्याभिनयः प्रयोक्तव्यः ॥ संभोगे(?गो) विप्रलम्भेन विना न रतिकारकः। कषायिते हि वस्त्रादौ भूयान् रागो यतो भवेत् ॥ १५८80 1 ABO सर्वसर्वरसः। 2 Verses 159-161 from: ना. शा. A-6. Verses 46-48 ( N. S.). . . १५२ 20 25
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy