SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ २१४. 5 10 111 15 20 25 नृ० १० को ० - उल्लास ४, परीक्षण ३ उद्ग्राहादिष्वडताले लयः कार्यों विलस्वितः । विकल्पतः कलासाः स्युः खटकामुखपूर्वकाः । सूच्यन्ता हस्तका द्वित्राः कार्या सर्वे ध्रुवे पदे ॥ ॥ इत्यड्डुतालः ॥ ४॥ 30 * यतौ ल्यास्त्रयः प्रोक्ता हस्तकाः षोडश क्रमात् । पद्मकोशादिदोलान्ता', ॥ इति यतिनृत्यम् ॥ ५ ॥ 5 प्रतिताले तु हस्तकाः ॥ कार्याः पुष्पपुटाद्यास्तु चतुरस्रावसानकाः । द्रुतो लयोsध मध्यो वा, ॥ इति प्रतितालनृत्यम् ॥ ६ ॥ अथ नवा ( ? ) [रसा] लिख्यन्ते । 'तथा स्यादेकतालिके ॥ उत्तानवञ्चिताद्यं तु, नलिनी पद्मकोशकम् । अथ (a) साने विधायैतद्धस्तषोडशकं परम् ॥ संयुतैर्वियुतैर्वाथ करैर्नृत्यं समाचरेत् । मध्ये मध्ये भ्रमरिकां गीतान्ते च प्रदक्षिणम् ॥ निसारुरासकं वाद्यास्तालाः खेच्छाकरः करः । आलापोऽपि सहस्तः स्याल्लयो हस्तानुगः स्मृतः ॥ दूरे पादप्रचारः स्याद् झस्पायामिति तद्विदः । डोम्बडे हस्तको ज्ञेयः खेच्छयानुल्यास्त्रयः ॥ षट्स्वेतेषु च गीतेषु कलासः स्याद्विकल्पतः । कल्पतालविधिज्ञेयो मण्ठकस्येव सरिभिः ॥ ॥ इति देशीगीतनृत्यविधिः ॥ [ नवरसाः ।] जीयाद्विसदृशी काचिदपूर्वेव सरखती । यस्यां समभवच्चित्रं काव्यरत्नाकरो महान् ॥ ननु कोऽयं रसो नाम पदार्थस्तद्विचार्यते । रस्यते वा सहृदयैः स्वयं वा रस्यते रसः ॥ [ अडतालः १३७ १३८ १३९ १४० १४१ १४२ १४३ १४४ १४५. १४६
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy