________________
२१२ नृ० र० को०-उल्लास ४, परीक्षण ३ . [चर्चरीनृत्यम्
घातभेदान वितन्वन्त्यश्वारीनमरिकादिभिः॥ ११६ चित्रैः सव्यापसव्येन मुहुर्मण्डलसंस्थया। ...... लयतालानुगं यन्न प्रत्यन्ति वराङ्गनाः। तदुक्तं नृत्यतत्त्वज्ञईण्डरासकनर्तक(? न)म् ॥ ...
॥ इति दण्डरासकम् ॥ ४॥ द्विपद्या वर्णतालेन चचर्या वा मनोहरैः। सलास्यैर्गतिदैश्च मण्डलीय सर्वशः॥ यत्र नार्यः प्रनृत्यन्ति प्राप्ते वासन्तिकोत्सवे।
तालिकाभिरलं हृष्टा देशभूषाविभूषिता । 10 तदुक्तं चर्चरीनृत्यं रसरागलयानुगम् ॥
॥ इति चर्चरीनृत्यम् ॥ ५॥ यत्र सौराष्ट्रदेशीया नार्यो नृत्यन्ति सुन्दरम् । तत्तद्देशीयभूषाड्या सिचयान्तावगुण्ठिताः ॥ मृद्वङ्गहारसुभगा देशकाकुभिरञ्चितान् । रागेनेष्टेन गायन्त्यो दोहकान रसनिरान् ॥ चारीभिर्धमरीभिश्च चरणैरुद्धतक्रियैः। ललितैः पदविन्यासैहस्तकैर्वहुभङ्गिभिः । यत्र तद्दोहकाख्यं स्यान्नर्तनं नर्तकप्रियम् ॥
॥ इति दोहकनृत्यम् ॥ ६॥ अन्येऽप्युत्प्रेक्षितुं शक्या भेदा देशीयनृत्यजाः। राजराजोपदेशेन खयमूह्या बुधैश्च ते ॥
॥ इति देशीनृत्यमेदाः ॥ __.. [ देशीनृत्यपरिभाषा । केचित् सालगसूडस्य भेदमन्यं प्रचक्षते। ध्रुवो मण्ठो 'रूपकं चाडतालो यतिरेव च ॥ प्रतितालस्तथा चैकतालीत्येवं स सप्तभिः। तत्र कल्पस्तथा तालग्रहन्यासाभिधानको ॥ यः पदादौ पदान्ते वा ह्यतीतः स्पर्शरञ्जितः। ..... स कल्पो भण्यते विद्भिः पदावन्यस्य च ग्रहः॥ 1 BG मूडूपकं । 2 ABC तालौ। .....
15
20
25