SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ शिवप्रियम् ] नृ० र० को०-उल्लास ४, परीक्षण ३ २११ [देशीनृत्यभेदाः।] .. अथ देशीनृत्यभेदाः प्रदर्श्यन्तेऽन्न केचन । .... आतोद्यैर्वाचमानेषु यतिप्रहरणादिषु । रुद्रभक्ताः स्त्रियो यद्वा पुमांसः सौष्ठवान्विताः॥ १०६ 'रुद्राक्षवलया भस्मत्रिपुण्ड्राः शिवरूपिणः । कोणान् दक्षिणवामेन सान् कांस्यादिनिर्मितान् ॥ . १०७ बहुसङ्गमि?भङ्गिम)लोहारि गायन्तः श्रेणिभिः शिवम् ।। कदाचित्सम्मुखीभूय लास्याङ्गैरुपबृंहितम् । यत्र नृत्यन्ति तत् प्रोक्तं शिवप्रियमिह स्फुटम् ॥ १०८ ॥ इति शिवप्रियम् ॥ १॥ नर्तनं यन्मया प्रोक्तमांसारिताभिध पथि। चारीभिर्मण्डलैश्वापि लास्याङ्गैरुपबृंहितैः॥ देशीतालैश्च संयोज्य तचेदन प्रवर्त्यते । तदा रासकसंज्ञं स्यादिति नृत्यविदो विदुः॥ ११०।। . : [॥ इति रासकनृत्यम् ॥ २॥] यत्र स्त्रीभिर्वसन्तौ नृत्यतेऽभिनयात्मकम् । .. वसन्तरागसंवद्वैगीतैरौद्धत्यवर्जितम् । - चरितैश्चित्रितं राज्ञस्तदुक्तं नाट्यरासकम् ॥ [॥ इति नाट्यरासकम् ॥ ३] यत्र राज्ञः पुरो नार्यश्चतस्रोऽष्टाथ षोडश। द्वात्रिंशद्वा चतुःषष्टिराधाय करपङ्कजैः॥ दण्डौ सुवृत्तौ मसृणौ सुवर्णादिविनिर्मितौ। अरनिसंमितौ दैर्घ्य स्थौल्येनाङ्गुष्ठसंमितौ ॥ अथ देशानुरागेण गृहीत्वा दण्डचामरे । .. .... दण्डक्षौमाञ्चले यद्वा च्छुरिकादण्डकावथ ॥ . . चतुर्भिः पञ्चभिर्घातैर्यद्वा खग(?षट्व)प्रहारजैः। सशब्दं घातभेदैश्च युग्मीभूय वियुज्य च ॥ अग्रतः पृष्ठतो वापि पार्श्वसंगतयापि च । 1 ABO °द्राख्य° 1 2 AB0 °तभिदांपथि of ताभिधां पथि Kumbha in भ, 20 ११२ ११३ . ११४25 को. पृ. ९२४..... . ....... .
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy