________________
२०८
5
10
15
20
25
नृ० ० कौ० - उल्लास ४, परीक्षण ३
विहसी स्यात् स्मितं वक्रं पद्मसौन्दर्यपेशलम् । ॥ इति विहसी ॥ २९ ॥
*
सा गीतवाद्यता नृत्येन्नर्तक्यनुगुणं यदा ॥ वर्णानां च यस्यापि तथा च गीतवाद्ययोः। ॥ इति गीतवाद्यता ॥ ३० ॥ :
*
यत्र विश्रम्य विश्रम्य लङ्घयन्ती मुहुर्मुहुः ॥ वाद्यस्यावयवान्नृत्ये नर्त्तकी तद्विलम्बितम् । ॥ इति विलम्वितम् ॥ ३१ ॥
भावसंसूचकैरङ्गैर्नर्तकी यत्र नृत्यति ॥ यथावत् करणैरुक्तोऽभिनयो नयकोबिदा । ॥ इत्यभिनयः ॥ ३२ ॥
अङ्गं लास्याङ्गकं प्रोक्तं ताण्डवाङ्गमनङ्गकम् ॥ यत्र नृत्ये द्वयोर्योगस्तदङ्गानङ्गसंज्ञकम् |
॥ इत्यङ्गानङ्गम् ॥ ३३ ॥
*
ज्ञेया कोमलिका यत्राङ्गानां स्याद्वलनादिभिः ॥ क्रियाभिश्वेतसो यत्र दृश्यते तु परार्द्रता । ॥ इति कोमलिका ॥ ३४ ॥
*
लयेन चलनं यत्र लसल्लीलावतंसकौ ॥ चलत्वेनाचलत्वेन हावप्रचुरतायुतम् । यत्र कर्णौ प्रकुर्वते तत्तृकं मुनयोऽवदन् ॥ ॥ इति तूकम् ॥ ३५ ॥
*
शोभावलितसर्वाङ्गा नृत्यस्यावयवा यदा । पूर्वपूर्वमुपक्रान्ता वत्तैरनुत्तरोत्तरम् । तालप्रयोगचातुर्यात् स उयारो बुधैः स्मृतः ॥
॥ इति उचारः ॥ ३६ ॥
*
अमरीश
hmon
[विहसी
अन्या अपि भिदाः सन्ति देशीलास्याङ्गसंभवाः । न ता इहोपदिश्यन्ते यतः साध्याः खबुद्धिभिः ॥
७६
७७
७८
७९
८०
८१
८२
८३