SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ २०८ 5 10 15 20 25 नृ० ० कौ० - उल्लास ४, परीक्षण ३ विहसी स्यात् स्मितं वक्रं पद्मसौन्दर्यपेशलम् । ॥ इति विहसी ॥ २९ ॥ * सा गीतवाद्यता नृत्येन्नर्तक्यनुगुणं यदा ॥ वर्णानां च यस्यापि तथा च गीतवाद्ययोः। ॥ इति गीतवाद्यता ॥ ३० ॥ : * यत्र विश्रम्य विश्रम्य लङ्घयन्ती मुहुर्मुहुः ॥ वाद्यस्यावयवान्नृत्ये नर्त्तकी तद्विलम्बितम् । ॥ इति विलम्वितम् ॥ ३१ ॥ भावसंसूचकैरङ्गैर्नर्तकी यत्र नृत्यति ॥ यथावत् करणैरुक्तोऽभिनयो नयकोबिदा । ॥ इत्यभिनयः ॥ ३२ ॥ अङ्गं लास्याङ्गकं प्रोक्तं ताण्डवाङ्गमनङ्गकम् ॥ यत्र नृत्ये द्वयोर्योगस्तदङ्गानङ्गसंज्ञकम् | ॥ इत्यङ्गानङ्गम् ॥ ३३ ॥ * ज्ञेया कोमलिका यत्राङ्गानां स्याद्वलनादिभिः ॥ क्रियाभिश्वेतसो यत्र दृश्यते तु परार्द्रता । ॥ इति कोमलिका ॥ ३४ ॥ * लयेन चलनं यत्र लसल्लीलावतंसकौ ॥ चलत्वेनाचलत्वेन हावप्रचुरतायुतम् । यत्र कर्णौ प्रकुर्वते तत्तृकं मुनयोऽवदन् ॥ ॥ इति तूकम् ॥ ३५ ॥ * शोभावलितसर्वाङ्गा नृत्यस्यावयवा यदा । पूर्वपूर्वमुपक्रान्ता वत्तैरनुत्तरोत्तरम् । तालप्रयोगचातुर्यात् स उयारो बुधैः स्मृतः ॥ ॥ इति उचारः ॥ ३६ ॥ * अमरीश hmon [विहसी अन्या अपि भिदाः सन्ति देशीलास्याङ्गसंभवाः । न ता इहोपदिश्यन्ते यतः साध्याः खबुद्धिभिः ॥ ७६ ७७ ७८ ७९ ८० ८१ ८२ ८३
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy