SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ - लय] न० र० को०-उल्लास ४, परीक्षण ३ २०७ .:. नृत्यन्ती यल्लये कापि वेगाचेदपरौ लयौ। साश्चर्य योजयेन्नृत्ये नर्तकी स लयः स्मृतः॥ ॥ इति लयः ॥ २०॥ .. ... यद्रसं तनुते नृत्यं तद्रसानुगुणं सुखम् । '. .. पात्रं वर्णविपर्यासात् कुर्यान्सुखरसस्तदा ॥ ॥ इति मुखरसः॥ २१ ॥ थसका स्यात् सललितं स्तनाधोनयनं लयात् । ... ॥ इति थसकः ॥ २२ ॥ यच्चारीकरणाचं स्यात् स्वभावाल्ललितं बलात् ॥ .. .. ६८ । कुरुते कठिनं तद्धि वितडं कीर्तितं बुधैः । .............. 10 ॥ इति वितडम् ॥ २३ ॥ पूर्वमौद्धत्यतो यन्त्र व्यापार्याङ्गानि नर्तकी॥... सविभ्रमं पुनस्तानि पुरतः पार्श्वयोरपि। आहरन्ती वश्चयते जनं शङ्का तदोदिता॥ ॥ इति शङ्का ॥ २४ ॥ त(?य)दा स्थानर्तकी नीकी सङ्गीते सलये तदा। :: स्खलितावर्जिता रङ्गे नृत्यनीतिविदो विदुः ।। ... . .॥इति नीकी ॥ २५ ॥ सोक्ता नमनिका यस्यां प्रयासेन विना नतिः। .. दुष्करेषु प्रयोगेषु नर्तक्यङ्गेषु दृश्यते ।। ७२ 20 ॥ इति नमनिका ॥ २६ ॥ हस्तकैर्धमरीभिश्च चारीभिः करणैरपि । वाद्यप्रबन्धवर्णानां समत्वेनैव नर्तकी ॥'.... ... ७३ कोनत्यमिदं प्रोचुनॆत्याभिज्ञा विवर्तनम् ।.... .. ॥ इति विवर्तनम् ॥ २७ ॥ . तदा महणता यत्र शृङ्गाररससंभृता। दृष्टिः प्रकाश(इयोते नट्या नृत्यहस्तकसंयुता॥ ॥ इति मझुणता ॥२८॥ 15
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy