________________
२०६
5
10
15
20
25
नृ० २० को०- उल्लास ४, परीक्षण ३
किञ्चित् सौष्ठव माधुर्यविलासं भावभाविता । कुरुते कथिता सा तु ढिल्लायी लास्यकोविदैः ॥ ॥ इति दिलायी ॥ १२ ॥
*
लयतालानुगैर्यन शिरोभिः पञ्चभिर्नटी । विधुताकम्पितधुत परिवाहित कम्पितैः ॥ चाय वा स्थानके वापि प्रेक्षकाणां मनो यदा । तद्गतं कुरुते सोता त्रिः कलिः कलिनोदिना ॥ ॥ इति त्रिकलितः ॥ १३ ॥
यत्र नृत्यानुगं गीतं नाट्यं च लयसुन्दरम् । पश्यन्ती हर्षमासाद्य पुष्यतीव कलाङ्करान् । स्वभावं साललं नृत्ये स भावो भावनोदितः ॥ ॥ इति भावः ॥ १४ ॥
*
[त्रिकलितः
हस्ताद्यङ्गक्रियायोगादभ्यखा (स्ता ) दन्य एव यः । कोsप्यपूर्वी गुणः सूक्ष्मो लयन्त्रितयपेशलः । नानाभावयुतस्तज्ज्ञैर्मन इत्यभिधीयते ॥
॥ इति मनः ॥ १८ ॥
६७
अग्राम्यं सुन्दरं नानादेशरीतिसमन्वितम् । तत्तदेशानुसारेण देशीकारं तु नर्तनम् ॥ ६१ ॥ इती देशीकारम् ॥ १५ ॥
*
कटाक्षौ यत्र नर्त्तक्याः सोत्तरङ्गौ खभावतः । नानाभावालिङ्गिताङ्गौ नृत्ये ठेवेति कीर्त्तिताः ॥ इति ठेवा ॥ १९ ॥
५९
रेखा सौष्ठवसंयुक्तं हस्तकानुगदृष्टिकम् ।
नायकेच्छानुगं नृत्यं निजापणमिति स्मृतम् ॥ ६२ ॥ इति निजापणम् ॥ १६ ॥
६०
e
पूर्वोत्तरार्ध योदेहे चापवलुलितानतिः । तालमानसमायुक्तो सोऽङ्गहारः स्मृतो बुधैः ॥ ६३ ॥ इति अङ्गहारः ॥ १७ ॥
bow
६४.