SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ २०६ 5 10 15 20 25 नृ० २० को०- उल्लास ४, परीक्षण ३ किञ्चित् सौष्ठव माधुर्यविलासं भावभाविता । कुरुते कथिता सा तु ढिल्लायी लास्यकोविदैः ॥ ॥ इति दिलायी ॥ १२ ॥ * लयतालानुगैर्यन शिरोभिः पञ्चभिर्नटी । विधुताकम्पितधुत परिवाहित कम्पितैः ॥ चाय वा स्थानके वापि प्रेक्षकाणां मनो यदा । तद्गतं कुरुते सोता त्रिः कलिः कलिनोदिना ॥ ॥ इति त्रिकलितः ॥ १३ ॥ यत्र नृत्यानुगं गीतं नाट्यं च लयसुन्दरम् । पश्यन्ती हर्षमासाद्य पुष्यतीव कलाङ्करान् । स्वभावं साललं नृत्ये स भावो भावनोदितः ॥ ॥ इति भावः ॥ १४ ॥ * [त्रिकलितः हस्ताद्यङ्गक्रियायोगादभ्यखा (स्ता ) दन्य एव यः । कोsप्यपूर्वी गुणः सूक्ष्मो लयन्त्रितयपेशलः । नानाभावयुतस्तज्ज्ञैर्मन इत्यभिधीयते ॥ ॥ इति मनः ॥ १८ ॥ ६७ अग्राम्यं सुन्दरं नानादेशरीतिसमन्वितम् । तत्तदेशानुसारेण देशीकारं तु नर्तनम् ॥ ६१ ॥ इती देशीकारम् ॥ १५ ॥ * कटाक्षौ यत्र नर्त्तक्याः सोत्तरङ्गौ खभावतः । नानाभावालिङ्गिताङ्गौ नृत्ये ठेवेति कीर्त्तिताः ॥ इति ठेवा ॥ १९ ॥ ५९ रेखा सौष्ठवसंयुक्तं हस्तकानुगदृष्टिकम् । नायकेच्छानुगं नृत्यं निजापणमिति स्मृतम् ॥ ६२ ॥ इति निजापणम् ॥ १६ ॥ ६० e पूर्वोत्तरार्ध योदेहे चापवलुलितानतिः । तालमानसमायुक्तो सोऽङ्गहारः स्मृतो बुधैः ॥ ६३ ॥ इति अङ्गहारः ॥ १७ ॥ bow ६४.
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy