SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ पलाचलिः] ... नृ० र० को०-उल्लास ४, परीक्षण ३ चलाचलिश्च सैवोक्ता शैम्यसांमुख्यनिर्भरा। :: : ॥ इति चलाचलिः ॥ ६॥ लास्याङ्गानि सचारीणि पादादीनां च चालनम् ॥ ..... कृत्वातिप्रौढितों यत्र गीतवाद्यादिमेलनम्। मध्ये मध्ये नटी कुर्यात् सुकलासं तदा स्मृतम् ॥ केचित् स्थानकचारीणां हस्तकाधकस्य च । . गीतवाद्यलये मेलं कलासमभणन् बुधाः॥ ॥ इति सुकलासः ॥ ७ ॥ नृत्यन्ती नर्तकी यत्र भुजावधि विलासिनी। ...::. कुचयोः कम्पनं कुयोच्छीघं थरहरं तु तत् ॥ ॥ इति थरहरम् ॥ ८॥ ५२10 गीततालसमं यत्र कटिकुं(?कु)चभुजादिनः। .. नर्तकी चालनं कुर्यात् लास्याङ्गं किन्तु तत्स्मृतम् ॥ ॥ इति किन्तु ॥९॥ ५३ ।। 16 ५५20 भावप्रकाशकैर्यत्र(? श्लथै) रङ्गोल्लासैर्मुहुर्मुहुः ।...... सूक्ष्मद्विस्त्रिगुणैवापि द्रुततालान्निरूपितात्। . . स उल्लासो यत्र पात्रं मनो हरति दर्शयत् ॥ ॥ इत्युल्लासः ॥ १० ॥ अग्रतः पृष्ठतोऽधस्तादूर्ध्व वा चालनं भवेत् । ..... . तालमानेन कुचयोः स्कन्धयोर्युगपत् क्रमात् ॥ विलम्बेनाविलम्बेन तदुरोङ्गणमुच्यते। ....... विलम्बितं द्रुतं वापि ललितं यत् कुंचांशयोः। ललिते चालने तिर्यक् केषांचित्तदुरोंगणम् ॥ ॥ इत्युरोङ्गणम् ॥ ११॥ यत्राझं नर्तकी नृत्ये सहेलाभावमन्थरम् । .. 1 BG यत्रर्तुलिगो। 2 CF नर्तक्यास्त्वरया तालाद् द्विगुणत्रिगुणैस्तदा । भावा.. भिव्यञ्जकैः सूक्ष्मैललितैः श्लथवन्धिभिः । अङ्गैरुल्लसनैर्युक्तमुल्लासं संप्रचक्षते । वेमः in भ. को. पृ. ८५. ... ... .. 25
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy