________________
पलाचलिः] ... नृ० र० को०-उल्लास ४, परीक्षण ३ चलाचलिश्च सैवोक्ता शैम्यसांमुख्यनिर्भरा।
:: : ॥ इति चलाचलिः ॥ ६॥
लास्याङ्गानि सचारीणि पादादीनां च चालनम् ॥ ..... कृत्वातिप्रौढितों यत्र गीतवाद्यादिमेलनम्। मध्ये मध्ये नटी कुर्यात् सुकलासं तदा स्मृतम् ॥ केचित् स्थानकचारीणां हस्तकाधकस्य च । . गीतवाद्यलये मेलं कलासमभणन् बुधाः॥
॥ इति सुकलासः ॥ ७ ॥
नृत्यन्ती नर्तकी यत्र भुजावधि विलासिनी। ...::. कुचयोः कम्पनं कुयोच्छीघं थरहरं तु तत् ॥
॥ इति थरहरम् ॥ ८॥
५२10
गीततालसमं यत्र कटिकुं(?कु)चभुजादिनः। .. नर्तकी चालनं कुर्यात् लास्याङ्गं किन्तु तत्स्मृतम् ॥
॥ इति किन्तु ॥९॥
५३ ।।
16
५५20
भावप्रकाशकैर्यत्र(? श्लथै) रङ्गोल्लासैर्मुहुर्मुहुः ।...... सूक्ष्मद्विस्त्रिगुणैवापि द्रुततालान्निरूपितात्। . . स उल्लासो यत्र पात्रं मनो हरति दर्शयत् ॥
॥ इत्युल्लासः ॥ १० ॥ अग्रतः पृष्ठतोऽधस्तादूर्ध्व वा चालनं भवेत् । ..... . तालमानेन कुचयोः स्कन्धयोर्युगपत् क्रमात् ॥ विलम्बेनाविलम्बेन तदुरोङ्गणमुच्यते। ....... विलम्बितं द्रुतं वापि ललितं यत् कुंचांशयोः। ललिते चालने तिर्यक् केषांचित्तदुरोंगणम् ॥
॥ इत्युरोङ्गणम् ॥ ११॥ यत्राझं नर्तकी नृत्ये सहेलाभावमन्थरम् । ..
1 BG यत्रर्तुलिगो। 2 CF नर्तक्यास्त्वरया तालाद् द्विगुणत्रिगुणैस्तदा । भावा.. भिव्यञ्जकैः सूक्ष्मैललितैः श्लथवन्धिभिः । अङ्गैरुल्लसनैर्युक्तमुल्लासं संप्रचक्षते । वेमः
in भ. को. पृ. ८५. ... ... ..
25