SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ २०४ नृ० २० को०-उल्लास ४, परीक्षण ३ . [सौष्ठवम् ढिल्लायी त्रिकलिर्भावो देशीकारं निजापणम् । अङ्गहारो मनष्टेवा लयो मुखरसस्तथा ॥ .. थसको वितडं शङ्का नीकीनमनिकापि च । विवर्त्तनं मरणता विहली गीतवाद्यता॥ 5 . विलम्विताभिनयावहानङ्गं कोमलिकापि च । .... . तूकमूयार एतानि षट्त्रिंशत्संमितानि च। ....४१ देशीयलास्यकाङ्गानि राजराजो न्यरूरुपत् ॥ :: सौष्ठवं यत् पुरा प्रोक्तं तस्य पात्राङ्गुलैस्तु या। : ४२ चतुभिरष्टभिश्चैव यद्वा द्वादशभिस्त्रिधा॥ .. 10 - खर्वता जानुकट्यूरुकण्टेष्बीर्येच्छयाथ वा। तत्तदेशानुसारेण तत् सौष्टचमिहोदितम् ॥ ....... ... ॥ इति सौष्टवम् ॥ १॥ ::: यच सामग्र्यसंपत्तौ कुतपे प्रगुणीकृते। स्वस्थाने स्थापयेदङ्गं नर्तकी स्थापना तु सा॥ ॥ इति स्थापना ॥२॥ ईषन्मन्दानिलचलत्पद्मपत्रोदविन्दुवत् । यत्राङ्गनाइसंचारो भाति तालः स उच्यते ॥ .. . ..... ॥ इति तालः ॥ ३॥ . .... : 16. सुकुमारं सुमधुरं सदिलासं च चालनम्। 20 युगपत् बाहुकट्यूरु त्र्यसत्वे लढिरुच्यते ॥ केचिदानन्दसंदोहं सङ्गीतप्राप्तिसंभवम् । .. सौन्दर्यातिशयोपेतं कर्माहुर्लढिसंज्ञितम् ॥ . ॥ इति लतिः॥४॥ युगपन्नाभिकट्यूरुपादानां सविलासकम् । नातिमन्दद्रुतं तालसाम्यान्माधुर्यपेशलम् । चालनं चालिरित्युक्ता त्वचलस्थितिभूभृता ॥ ॥ इति चालिः ॥ ५॥ 25 ...1 ABO प्योरू | 2:ABO सौन् ।
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy