SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ - वैभाविकम् ] नृ०र० को०-उल्लास ४, परीक्षण ३ वाण्यामन्यभृतां तथा च धरणीं श्रोण्या मियं भामिनी सृष्टिर्मन्मथनिर्मिता रसमयी वाभाति भूमण्डले ॥ ३१ ॥ इति उत्तमोत्तमकम् ॥ १० ॥ कान्ते खप्नोपलब्धेऽपि यत्र कामवशं गता। . : .. विभावान् विविधान् यत्र कुर्याद्वैता(भा)विकं हि तत् ॥ ३२ यथाअद्याकर्णय नैशिकं सखि मया कान्तश्चिरं प्रोषितो। नेत्रा(?निद्रा)मुद्रितनेत्रयापि शयने साक्षादिवावेक्षितः। मायासङ्गमभङ्गभी रुतरयेवोन्मज्य लज्जाजलात् : . कण्ठग्राहमनन्दितः परिवृतःप्रोल्लासितोमोदितः॥.. ३३ 10 ... उचति(?उचित) माचरितं मम निद्रया शशिशरीरसमाहितमुद्रया। अथ सजातजनाकथितः पतिः परपुरादपहृत्य समर्पितः॥ ३४ ॥ इति वैभाविकम् ॥ ११॥ आकारमपि कान्तस्य पश्यन्ती कामपीडिता। ... यत्र खिद्यति दुश्चित्ता प्रिया चित्रपदं हि तत् ॥ ३५15 यथाकान्तं चित्रपदे(?टे) विलिख्य विदधे यावत्तदालापन लब्धो जीवन वासरैः कतिपयैस्त्यक्ष्यामि न त्वामिति । -: तावन्मजन (? द) नल्पवाष्पसलिले संभिन्नभिन्नाक्षरम् क्षे(?खे)दखेदकपाटकोटिघटितं कण्ठे विशीर्ष(?ण) वचः॥३६ 20 मया सखि विलोकितो रमणसन्निवेशं वहन् । इतो विषमसायकः कचन शिल्पिना कल्पितः । । ततः स मयि रोषवानथ विभाव्यमानोऽथ वा महेशकृतिरीहशी विरहितो(?ता) मोहिनी जृम्भते ॥ ३७ ॥ इति चित्रपदम् ॥ १२ ॥ ॥ इति द्वादशमार्गलास्याङ्गानि ॥ . [देशी लास्याङ्गानि ] .... सौष्ठवं स्थापना तालो लढिश्चालिश्चलाचलिः। सुकलासं थरहरं किंतूल्लासं उरोङ्गणम् ॥ . 1 AB श्रोन्यां2 AB भावाति । 3 ABO °भङ्गमभीरु°। 4 ABO अथ सज्जनजना- कथितः पतिः। 5 ABO अकार° | 6 B0 स्थापयेना। . ...!
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy