________________
२०२
नृ० २० को०-उल्लास ४, परीक्षण ३ . सैन्धवम् ता(?भा)लेऽलक्तकमञ्जिताधरभुरः कर्पूरमुद्रं वहन्
निःशकं पतिरभ्युपैति वियति प्रत्यग्रसूर्योदये। चिन्तासागरसंनिमग्नमनसा नीता मया यामिनी किं कुर्वे सखि कैतवं कलयता मुग्धामुना वञ्चिता ॥ २४
॥ इत्यासीनम् ॥ ७ ॥ यत्र पाठ्यं विना नाट्यं भाषा सैन्धवदेशजा। ... पात्रमुत्समयं यत्र तत् सैन्धवमिहोदितम् ॥ .:.:...:
॥ इति सैन्धवम् ॥ ८॥ ..
15 : :
साधिक्षेपपदं यत्र स विचित्रार्थगीतकम् । ....... 10 : प्रसादकं मर्षितस्येत्युक्तप्रत्युक्तकं मतम् ॥ यथा
प्राप्तो वसन्तसमयः समयानभिज्ञ
रोषं परित्यज भजख मयि प्रसादम्।। उत्तुङ्गपीवरकुचद्वयभूरिभारा
माराधितोऽपि न हि रक्षितुमीहसे माम् ॥ उदेति हिमदीधितिर्वहति गन्धहारी हरि.. श्चरन् कुमुदकानने [स्मरपयोनिधिर्वर्धते । इम समयमुल्बणं परिकलय्य मां व्याकुलां: प्रसीद चरणानतां कठिन कातरां पालय॥
॥ इति उक्तप्रत्युक्तम् ॥९॥ यत्राभिनयवाहुल्यं नानाभावमनोहरम् । .
वाक्यं नैकरसं चित्रमुत्तमोत्तमके भवेत् ॥ यथा-
.. . ...... ....... . सहर्षमवलोकनं विहितभीतमालिङ्गन
सरोषमपि भाषणं सजललोचनं रोदनम् । :: इति प्रथमसंगमे चतुर चित्तचेतोहरो..
विचित्ररससंकरो जयति कोऽपि वामभुवः ॥ ३ १४ वेषे लेप्यनितम्बिनीमनुहरत्यम्भोजिनी नेत्रयोः .:: भ्रूभङ्गे स्मरकार्मुकं कुचयुगे तत् कुम्भिकुम्भद्वयम् ।
___1 ABO रोचनं । 2 ABO repeat चित्त ।