SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ २०२ नृ० २० को०-उल्लास ४, परीक्षण ३ . सैन्धवम् ता(?भा)लेऽलक्तकमञ्जिताधरभुरः कर्पूरमुद्रं वहन् निःशकं पतिरभ्युपैति वियति प्रत्यग्रसूर्योदये। चिन्तासागरसंनिमग्नमनसा नीता मया यामिनी किं कुर्वे सखि कैतवं कलयता मुग्धामुना वञ्चिता ॥ २४ ॥ इत्यासीनम् ॥ ७ ॥ यत्र पाठ्यं विना नाट्यं भाषा सैन्धवदेशजा। ... पात्रमुत्समयं यत्र तत् सैन्धवमिहोदितम् ॥ .:.:...: ॥ इति सैन्धवम् ॥ ८॥ .. 15 : : साधिक्षेपपदं यत्र स विचित्रार्थगीतकम् । ....... 10 : प्रसादकं मर्षितस्येत्युक्तप्रत्युक्तकं मतम् ॥ यथा प्राप्तो वसन्तसमयः समयानभिज्ञ रोषं परित्यज भजख मयि प्रसादम्।। उत्तुङ्गपीवरकुचद्वयभूरिभारा माराधितोऽपि न हि रक्षितुमीहसे माम् ॥ उदेति हिमदीधितिर्वहति गन्धहारी हरि.. श्चरन् कुमुदकानने [स्मरपयोनिधिर्वर्धते । इम समयमुल्बणं परिकलय्य मां व्याकुलां: प्रसीद चरणानतां कठिन कातरां पालय॥ ॥ इति उक्तप्रत्युक्तम् ॥९॥ यत्राभिनयवाहुल्यं नानाभावमनोहरम् । . वाक्यं नैकरसं चित्रमुत्तमोत्तमके भवेत् ॥ यथा- .. . ...... ....... . सहर्षमवलोकनं विहितभीतमालिङ्गन सरोषमपि भाषणं सजललोचनं रोदनम् । :: इति प्रथमसंगमे चतुर चित्तचेतोहरो.. विचित्ररससंकरो जयति कोऽपि वामभुवः ॥ ३ १४ वेषे लेप्यनितम्बिनीमनुहरत्यम्भोजिनी नेत्रयोः .:: भ्रूभङ्गे स्मरकार्मुकं कुचयुगे तत् कुम्भिकुम्भद्वयम् । ___1 ABO रोचनं । 2 ABO repeat चित्त ।
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy