SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पुष्पमण्डिका] .:४० २० को०-उल्लास ४, परीक्षण ३ २०६ - कुचोन्नमनचातुरीचलितकञ्चलीवन्धया,:::: : कपोलपुलकावलीकलितयाऽऽयतापाङ्गया। .. विमोटनविवर्त्तने विदितसन्धया संगमे त्वयाभि'लषिते कथं सुमुखि मानमालम्बते?से)॥ १६ ॥ इति त्रिमूढम् ॥ ३॥ नर्तक्या विविधं यत्र गीतं वायं च नर्तनम् ।। । नमो(?मनो)वाकायचेष्टाभिहीनं स्यात् पुष्पमण्डिका ॥ १७ [॥ इति पुष्पमण्डिका ॥ ४॥] चन्द्रिकातपसंतप्तास्त्यक्तलजाः स्नुलोचनाः। प्रियान् कृतापराधान् वै यान्ति प्रच्छेदकस्तु सः॥ १८10 यथा। सखि स्फुरति यामिनी शशिनमुन्नमय्यांशुभिः । . ज्वलद्भिरिव मामयं स्पृशति मानमुन्मूलयन् । अतो विगतलजया सुरतसंगरे सज्जया ममापि विदितागसं प्रियमुपासितुं गम्यते ॥ १९॥ ".. 115 ... असौ हरिणलाञ्छनच्छलविकाशिहव्याशनो . वा(?व )नान्तरमिवान्तरं मम विलीलमा(नतामं?)गति । अतोऽन्यवनितारतं रमणमप्रियेऽपि स्थितम् .. व्रजामि सखि रोधिनीमपनयामि लज्जामपि ॥ ॥ इति प्रच्छेदकः ॥५॥ यत्रासने सुखासीनास्तव्याद्यातोद्यवादने । ..... गायन्ति गायकाः खैरमाहुः शेषपदं हि तत् ॥ २१ ॥ इति शेषपदम् ॥ ६॥ ... चिन्ताशोकाकुलत्वेन वाक्ये च (?चा)न्तिनयेऽपि च । विमूढाः खण्डिताः कान्तास्तदासीनमिहोच्यते ॥ २२ 25 यथा-. . प्रसरति दिनमणितेजसि विगलति तमसि प्रकाशिते नभसि । अपनीताधररागं पश्य वयस्य समागते रमणम् ॥ २३ '1 ABC त्वयमि। २६ नृरत्न..
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy