SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ २०० 10 नृ० र० को०-उल्लास ४, परीक्षण ३ [विमूढम् 'अंगाइ शुंखलिद कंपविमोहचिंता-... निदातणुत्तकुसुमाउहकंसिदाइ । एसा वि तत्थ रयणी शशिकालकूट दंसेइ किं सहि कुणेमि पिवप्पदा(वा?)से ॥ 'मोणं करिऊण मया शहियण मज्झस्मि रक्खियो अप्पा। तहवि हले मह वयणे महाअ]रचरिओ पया(वे)सए दुअणो॥ ॥ इति स्थितपाव्यम् ॥ १॥ श्लिष्टभावपरं वाक्यं तथा युक्तपदक्रमम् । मुखप्रतिमुखोपेतं विचित्रार्थ द्विमूढकम् ॥ यथाअङ्कुरितां मम हृदये प्रेमलतां रमणजलधरो मुदितः।। सिञ्चति जीवनरचनैरिह वचनैरुन्नतिं नेतुम् ॥ नीरक्षीरितचुम्बितानि रचयन्नुत्तालचेतोभुवा, __ दन्तग्राहमनिन्दिताधरपुटे दष्टो मया वल्लभः । ग्रामीणः परिहत्य माठपवने यातस्ततोऽनन्तरम् , मातर्मूर्च्छति मीलति प्रचलति प्रोत्करूपते मे मनः ॥ १३ ॥ इति द्विमूढम् ॥२॥ . यद्वाक्यं नैकभावार्थ समवृत्तमलऋतम्। .. ललिताक्षरबन्धं च त्रिमूढं तत् प्रकीर्तितम् ॥ यथाभयहर्षरोषरोदनवदनसंभेदनानि कुर्वाणौ। सरसङ्गरसंगमिनौ जितमिति नौ मन्मथो हसति ॥ 1 अङ्गानि शृंखलितानि कम्पविमोहचिन्तानिद्रातनुत्वकुसुमायुधकर्षितानि । एषापि तत्र रजनी शशिकालकूटं दंशयति किं सखि करोमि प्रियप्रवासे ॥ 2 मौनं कृत्वा मया सखिजनमध्ये रक्षित आत्मा। तथापि हले मम वदुने मधु[क]रचरितः प्रविशति दुर्जनः॥ 3 ABO °क्षिरित। 15
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy