________________
लास्याङ्गानि ]
नृ० २० को०- उल्लास ४, परीक्षण ३
चतुर्थोल्लासे तृतीयं परीक्षणम् । येनाह्लादयितुं विश्वं ससुरासुरमानवम् । शिक्षिता पार्वती लास्यं तमानन्दघनं नुमः ॥
*
[ अथ लास्याङ्गानि । ]
स्थित पाठ्यं द्विमूढाख्यं त्रिमूढं पुष्पमण्डिका । प्रच्छेदकः शेषपदमासीनं सैन्धवं तथा ॥ उक्तप्रत्युक्तकं तद्वदुत्तमोत्तमकं तथा । वैता (भा) विकं च त्रिपदं लास्याङ्गानि दशद्वयम् ॥ विरहानलतप्ताङ्गीमदनोन्मीलनीकृता । पठेत् प्राकृतमासीना स्थितपाठ्यं तदीरितम् ॥
यथा
'यं एसो विरह पहावजणिओ अग्गी तनुं तावए जं पंकेरुह चंदचंदणरसा व (? वे ) दंति नो शीयला । जं इहि मह मन्महेण हिययं मोहंदकूमेव ( धकूवेठि ? ) दं तं एवं सह वलण चरिदं संच्छा (ठा) णसंदंशितं ॥
*
'अंगाई पुंखिदशिलीमुहजज्जराई
जं निम्मियाइं मयणेण महाउहेण । एअस्स पावहियअस्स महप्पसाओ धित्तूण दोसमलियं पय (इ) णो गयासी ॥
*
1 BO 'दीरि यथा ।
2 य एष विरहप्रभावजनितोऽग्निस्तनुं तापयति यत् पङ्केरुहचन्द्रचन्दनरसा वेदयन्ति नो शीतलाः I यदिदानीं मम मन्मथेन हृदयं मोहान्धकूपे स्थितं तदेतत्सह वल्लभेन चरितं संस्थान संदर्शितम् ॥ 3 मदनप्रभुकोपतापिताया मम भीतायाः कुरङ्गलोचनायाः । सखि वल्लभसङ्गवञ्चितायाः शरणं पद्मदलानि जीवस्य ( १ ) ॥ 4 अङ्गानि पुतिशिलीमुखजर्जराणि
यन्निर्मितानि मदनेन महायुधेन ।
१९९
एतस्य पापहृदयस्य महाप्रसादः गृहीत्वा दोषमलीकं पतेः गताऽऽसीत् ॥
१
६ 15
*
"मयणप्पहु कोचता विदाए मह सीदाई (? भीदाए) कुरंग लोअणाए । सहि वल्लहसंग वंचिदाए शरणं पुम्मदलाई जीयसा ( स ) ॥
२
३
5
४ 10
८
20