SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ लास्याङ्गानि ] नृ० २० को०- उल्लास ४, परीक्षण ३ चतुर्थोल्लासे तृतीयं परीक्षणम् । येनाह्लादयितुं विश्वं ससुरासुरमानवम् । शिक्षिता पार्वती लास्यं तमानन्दघनं नुमः ॥ * [ अथ लास्याङ्गानि । ] स्थित पाठ्यं द्विमूढाख्यं त्रिमूढं पुष्पमण्डिका । प्रच्छेदकः शेषपदमासीनं सैन्धवं तथा ॥ उक्तप्रत्युक्तकं तद्वदुत्तमोत्तमकं तथा । वैता (भा) विकं च त्रिपदं लास्याङ्गानि दशद्वयम् ॥ विरहानलतप्ताङ्गीमदनोन्मीलनीकृता । पठेत् प्राकृतमासीना स्थितपाठ्यं तदीरितम् ॥ यथा 'यं एसो विरह पहावजणिओ अग्गी तनुं तावए जं पंकेरुह चंदचंदणरसा व (? वे ) दंति नो शीयला । जं इहि मह मन्महेण हिययं मोहंदकूमेव ( धकूवेठि ? ) दं तं एवं सह वलण चरिदं संच्छा (ठा) णसंदंशितं ॥ * 'अंगाई पुंखिदशिलीमुहजज्जराई जं निम्मियाइं मयणेण महाउहेण । एअस्स पावहियअस्स महप्पसाओ धित्तूण दोसमलियं पय (इ) णो गयासी ॥ * 1 BO 'दीरि यथा । 2 य एष विरहप्रभावजनितोऽग्निस्तनुं तापयति यत् पङ्केरुहचन्द्रचन्दनरसा वेदयन्ति नो शीतलाः I यदिदानीं मम मन्मथेन हृदयं मोहान्धकूपे स्थितं तदेतत्सह वल्लभेन चरितं संस्थान संदर्शितम् ॥ 3 मदनप्रभुकोपतापिताया मम भीतायाः कुरङ्गलोचनायाः । सखि वल्लभसङ्गवञ्चितायाः शरणं पद्मदलानि जीवस्य ( १ ) ॥ 4 अङ्गानि पुतिशिलीमुखजर्जराणि यन्निर्मितानि मदनेन महायुधेन । १९९ एतस्य पापहृदयस्य महाप्रसादः गृहीत्वा दोषमलीकं पतेः गताऽऽसीत् ॥ १ ६ 15 * "मयणप्पहु कोचता विदाए मह सीदाई (? भीदाए) कुरंग लोअणाए । सहि वल्लहसंग वंचिदाए शरणं पुम्मदलाई जीयसा ( स ) ॥ २ ३ 5 ४ 10 ८ 20
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy