SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ . 10 मुं० २० को०-उल्लास ४, परीक्षण २ पेरणिपद्धतिः । रिगोण्युपशमेनाथ प्रनृत्यन् पेरणी विशेत् । ततः शान्तेषु वाद्येषु सहतालधरैः परम् ॥ ४२ गारुको वाद्यमानेऽथ ताले निपुणवादके। . यद्वा सरस्वतीकण्ठाभरणे मईलादिनः ॥ मनोहरे तालरसे(?रसे ताले) ध्वनौ च व्याप्तिमृच्छति । पेरणी प्रारभेणा(?ता)थ 'घर्घरान् पूर्वसूचितान् ।। ततो निबद्ध कविते कूटे वर्णसरेण वा। निःसारुणा च तालेन विषमं नृत्यमाचरेत् ॥ नृत्यन् सालगसूडेन रेखां च स्थापन तथा। हृद्यां च वहनी गीतनर्तनं दर्शयेत् क्रमात् ॥ विषमं च प्रहरणानुगमाभोगवादने । कविचारान् प्रकुरुते तथा भावाश्रयानपि । लोकमार्गानुसारेण ततोऽन्यानपि दर्शयेत् ॥ ॥ इति पेरणीपद्धतिः॥ वाद्येषु वाद्यमानेषु करणैरञ्चितादिभिः । दुष्करैः शस्त्रधाराथ(?पोवञ्चनैर्धमणैरपि ॥ प्रांशुवंशोपरिगतैर्वरनाचित्रचंक्रमः। उच्चैः पक्षिवदुड्डीनै दङ्गपरिवर्त्तनैः ॥ नर्त्तनैर्विषमैरेवमादित्यमाचरन् । शस्त्रसंकटसंपाते छुरिकानर्तनादिषु ॥ भ्रमर्यादिषु च प्रौढो रज्जुसञ्चारचञ्चुकः। भारस्य भूयसो वोढा वुधैः कोह्लाटिकः स्मृतः ।। ॥ इति कोह्लाटिकः ॥ पेरणीव नटो नारी नर्तयन्नतकोऽपि च । 25 कोह्लाटिकः प्लुतिं कुर्वन् यद्वैरी स्यात्पलायनात् ॥ . . इति श्रीराजाधिराजश्रीकुम्भकर्णविरचिते सङ्गीतराजे नृत्यरत्नकोशे प्रकीर्णकोल्लासे न्यायादिपरीक्षणं द्वितीयं [ समाप्तम् ]:.:., 15 ___ 1 Kumbha in भ. को. पृ. ८९० पेरणी पारभेन्नाट्यं घर्घरान् पूर्वसूचितान् । : ततो निवद्ध कविते गूढे वर्णसरेण वा ॥ 2 ABहा।
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy