SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ३२ चित्रका नृ० २० को०-उल्लास ४, परीक्षण २. पादास्फाली विलम्बी च हृदिगा जानुगा तथा । ...... चिरं विलोकितव्येति कला द्वादश कीर्तिताः॥ चित्रका पञ्चकारूढेत्येवं रेखा निधोदिता। , . सर्वगात्रेषु शिथिलो यदा नृत्यति केवलम् । चक्षुषा श्लाघ्यते वाद्यं(?) रेखा स्याचित्रिका तदा ॥ .. ॥ इति चित्रका ॥ घर्घरो मुद्रितं चैव बहुधा चाङ्गचालनम् । प्रचुरा हस्तचालिश्चेद्रखेयं पञ्चका मता ॥ ॥ इति पञ्चका ॥ गीताक्षरक्रमाद्वाद्यं तालमानेन वादयेत् । घर्घरा गृह्यते सर्वा रूढा रेखा तु सा मता ॥ ॥ इति रूढा॥ स्यादनोप्लुतिपूर्व यत्करणं विषमं हि तत् । ॥ इति विषमम् ॥ गीतं सालगमन स्याद्यदुक्तं गोण्डलीविधौ ॥ ॥ इति गीतम् ॥ नायको वर्ण्यते यत्रोत्तमः स कविचारकः। ॥ इति कविचारकः ॥ . भावाश्रयो वुधै यो विकृतार्थानुकारवान् ॥ ॥ इति भावाश्रयः॥ ॥ इति पेरणीलक्षणम् ॥ अथ पेरणितः सम्यग् वक्ष्ये पद्धतिलक्षणम् । संप्रदायविदो रङ्गभूमिदेशमुपागताः॥ गोण्डलीविधिवच्चात्र कुयुधिधिधिधीतितैः। ... गम्भीरध्वनिमातोद्यवादनं मिलिताश्च ते ॥ ततो विलम्बितलयं रिगोण्युटवणाश्रयम् । पादत्रयं वादयेयुर्द्विर्द्वि निःसारुतालतः ॥ ततो विकृतवाग्वेषभूषो रङ्गभुवं विशेत् । घोडका प्राज्यहास्यैकरसस्तस्मिन् प्रनृत्यति ॥ 20 । ४१
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy