SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १९६ नृ० २० को०-उल्लास ४, परीक्षण २ . परिवार ततश्चापडपश्चैव शिरिपिट्यपि संज्ञितः। . . . . . . ततश्चालगपाटः स्यात्ततः शिरिहिरातयः॥ ततः खुलहल(?लहुल)श्चेति तल्लक्ष्म व्याहरेऽधुना।... प्रपदेन भुवि स्थित्वा पाया पार्षिणद्वयेन वा ॥ ___ क्रमेण कुट्टनं भूमेः पडिवाड इति स्मृतः। ॥ इति पडिवाडः ॥१॥ भूमेनिकुट्टनं पादतलाचापडपो भवेत् ॥ ॥ इति चापडाप]ः॥२॥ :: .. : भूलग्नतलपादस्य सरणं यत्पुरो भवेत् । 10 .. तथापसरणं पश्चान्मुहुः शिरिपिटी भवेत् ॥ .... ॥ इति शिरिपिटी ॥३॥ .:क्रमेण पादयोयोनि कोमलं यत् प्रकम्पने । . .. स ह्यलगवाड(पाटः)स्यादित्युक्तं नृत्यकोविदैः ।। ॥ इत्यलगवाडः (? पाटः)॥४॥ 15 विधायकं समं पादमङ्किरन्यः पुरो यदि । प्राहुः शिरिहिरं धीरास्तदा केचन तद्विदः ॥ ॥ इति शिरिहिरम् ॥५॥ प्रपदस्थितवामाझे पायोर्यत् कुट्टनं भुवः। .. तद्वत् स्थितस्य चान्यस्य भ्रमः सव्यापसव्यतः॥ योऽसौ खुलहुलुः प्रोक्तो घर्घरो नृत्यकोविदः । ॥ इति खुलहुलुः ॥ ६॥ सरतो युगपद्यत्र प्रपे(?पोदे स तु रुन्धकः॥ ॥ इति रुन्धकः ॥ ७॥ इत्यादयः प(प्र)धानेन घर्घराः शोभयान्विताः। तालानुगामिनस्तूह्याः सर्व एव विपश्चिता ॥..... सूची च नागवन्धश्च मुखबन्धोऽम्बुजासनम् । स(?)न्मुखावाङ्मुखी चैव पुनश्चैव हि सन्मुखी ॥ -
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy