________________
१९६
नृ० २० को०-उल्लास ४, परीक्षण २ . परिवार ततश्चापडपश्चैव शिरिपिट्यपि संज्ञितः। . . . . . . ततश्चालगपाटः स्यात्ततः शिरिहिरातयः॥ ततः खुलहल(?लहुल)श्चेति तल्लक्ष्म व्याहरेऽधुना।...
प्रपदेन भुवि स्थित्वा पाया पार्षिणद्वयेन वा ॥ ___ क्रमेण कुट्टनं भूमेः पडिवाड इति स्मृतः।
॥ इति पडिवाडः ॥१॥ भूमेनिकुट्टनं पादतलाचापडपो भवेत् ॥
॥ इति चापडाप]ः॥२॥
:: .. : भूलग्नतलपादस्य सरणं यत्पुरो भवेत् । 10 .. तथापसरणं पश्चान्मुहुः शिरिपिटी भवेत् ॥ ....
॥ इति शिरिपिटी ॥३॥ .:क्रमेण पादयोयोनि कोमलं यत् प्रकम्पने । . .. स ह्यलगवाड(पाटः)स्यादित्युक्तं नृत्यकोविदैः ।।
॥ इत्यलगवाडः (? पाटः)॥४॥
15
विधायकं समं पादमङ्किरन्यः पुरो यदि । प्राहुः शिरिहिरं धीरास्तदा केचन तद्विदः ॥
॥ इति शिरिहिरम् ॥५॥ प्रपदस्थितवामाझे पायोर्यत् कुट्टनं भुवः। .. तद्वत् स्थितस्य चान्यस्य भ्रमः सव्यापसव्यतः॥ योऽसौ खुलहुलुः प्रोक्तो घर्घरो नृत्यकोविदः ।
॥ इति खुलहुलुः ॥ ६॥ सरतो युगपद्यत्र प्रपे(?पोदे स तु रुन्धकः॥
॥ इति रुन्धकः ॥ ७॥ इत्यादयः प(प्र)धानेन घर्घराः शोभयान्विताः। तालानुगामिनस्तूह्याः सर्व एव विपश्चिता ॥..... सूची च नागवन्धश्च मुखबन्धोऽम्बुजासनम् । स(?)न्मुखावाङ्मुखी चैव पुनश्चैव हि सन्मुखी ॥
-