SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ वार्षगण्यः] भू० र० को०-उल्लास ४, परीक्षण २ वार्षगण्यविषयोऽपि दृश्यतेऽप्येवमेव फलकस्य संभ्रमः। पृष्ठतो निगदितस्त्विहाधिका स्कन्धदेश अथ वक्षसि स्फुटम् ॥१० शस्त्रहस्तविषयं तथा किलोद्वेष्टनं निगदितं तथा पुनः। हृत्प्रदेशविषयं च तद्विदा शस्त्रपातनमिहोदरीकृतम् ॥ ११ :: . . . ॥ इति वार्षगण्यः ॥ [३॥] भारतेन गदितस्तु कैशिकः शस्त्रपातनविधिस्तु मूर्द्धनि।' ॥ इति कैशिकः ॥ [४] 15 सौष्ठवान्विततनुःसुशिक्षितो न्यायवर्णममुमाश्रितो नटः ॥१२ शक्तितोमरशरासनादिकान्यायुधान्यपि समाचरेत् सुखम् । सौष्ठवं वरभुशन्ति तद्विदो येन तेन हि विना कृताः परम् ॥१३10 युद्धकर्मणि च नर्तनेऽपि वा नैव भान्ति निखिलाः प्रविचाराः । न प्रहारविधिरत्र वास्तवः संज्ञयैव निखिलो विधीयते ॥ १४ तं प्रहारमथवान दर्शयेदिन्द्रजालिकमथान मायया। एते न्यायाः प्रयोक्तव्याश्वारीभिः शस्त्रमोक्षणे ॥ १५ ॥ इति न्यायलक्षणम् ॥ . 15 पेरणीलक्षणम् । श्वेतचन्दनकर्पूरभस्माचक्तकलेवरः। शिखावान् मुण्डितशिरा लसत्पुष्पावतंसकः ॥ कणर्घरिकाजालजवाजङ्घालविभ्रमः । लयतालकलाभिज्ञः पञ्चाङ्गज्ञानपण्डितः॥ जितश्रमोऽश्लथश्लिष्टसंधिस्ताण्डवपण्डितः। दक्षः कलासु सासु सभाजनमनोहरः॥ सुरेखो नृत्यशास्त्रज्ञश्चण्डः शारीरपेशलः। सभावरससंयुक्तं यो नृत्यते?ति) स पेरणी॥ घर्घरो विषमं गीतं कविचारस्तथैव च। भावाश्रयश्च व्याचष्ट पञ्चाङ्गानि नृपोत्तमः॥ तत्र घरिका वाद्ये वहनिर्घरो मतः। तस्य भेदाः षडेवात्र पडिवाडस्तदादिमः॥...... .: 1. ABO जिताश्रमो। ... ... :
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy