________________
नृ० र० को०-उल्लास ४, परीक्षण २ न्यायाः यद्वत्तिं भुञ्जते विप्राश्चतुर्दिक्षु गृहे स्थिताः।
आचार्यश्च स्वयं योऽरिविनयाचारशिक्षणे ॥ .. . ७ इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते सङ्गीतराजे नृत्यरत्नकोशे
प्रकीर्णकोल्लासे वृत्त्यादिलक्षणं नाम प्रथमं परीक्षणं [समाप्तम् ।]
16
चतुर्थोल्लासे द्वितीयं परीक्षणम् ।
[ मङ्गलम् । ] यं न्यायप्रविचारेणोपपत्त्यागमगोचरम् । अक्षपादादयो नित्यं मन्यते तं लुसः शिवम् ॥ .. १
. अथ न्याया:संगरेषु परशस्त्रवचनं खीयशनपरितापनं रिपौ। संविधातुमुचिता शरीरजा न्यायशब्दगणनात्र वर्तना ॥ २ . भारतः स खलु सात्वतो परो वार्षगण्य इह कैशिकस्तथा। तद्भिदास्तु किल वेदसंमिता वृत्तिषु क्रमतया निदर्शिताः॥ ३. तस्य लक्षणविचारशुद्धये महेऽत्र सकलान् प्रविचारान् । चारिकानिगदितास्तु विचित्रा याः पुरा च गतयः परिक्रमाः॥४. भारते निगदिताः प्रविचाराः शस्त्रमोक्षणविधानगोचराः। वामकेन बिभृयात् फलकान्तं दक्षिणेन तु कृपाणमादरात् ॥ ५ तौ करावुपसृतौ विनिधायाक्षिप्य तौ च तत एव शिक्षितः। भ्रामणं च फलकस्य विदध्यातूभयोरथ सपार्श्वयोः सुधीः ॥६ भ्रामयेच्च परितः शिरसस्तत् खङ्गिनं त्वथ शिर कपोलयोः । अन्तरा च मणिवन्धतस्तथोद्वेष्टयेच विधिना प्रयत्नवान् ॥ ७... भ्रामणं च फलकस्य विदध्यात् संभ्रमेदुपरि मस्तकं यथा। भारते विधिरयं मुहुर्मुहुः शस्त्रपात उचितः कटीतटे ॥ ८.
.. ॥ इति भारतः ॥ [१] सात्त्वतेऽपि विधिरेष' शस्यते पृष्टतो भ्रमणमत्र शस्त्रगम् । शस्त्रपातविधिरन पादयोः कीर्तितो भरतमुख्यसूरिभिः॥
॥ इति सात्त्वतः ॥ [२]
20
1 ABO विधेरेप। 2 ABO सात्वितः ।