SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आचार्यः] ४० र० को०-उल्लास ४, परीक्षण १। . साक्षात् स्थापयिता स्थितौ जनमनोहारी स्वयं रञ्जकः - पात्रस्यापि हृदेव रूपकविधौ निर्माणकर्मोद्धरः॥ २ 'नृत्यस्याखिलन(?कृ)त्यवित् सममुखप्रा(? स्था)यग्रहज्ञाग्रणी- र्दोषाणामपिधानवित् स्वयमसौ स्यान्नृत्यगीतादिनः। प्राप्तप्रौढिसुशस्तवाक्यविदुरो धीरो गुणोद्भासको नाट्ये शुद्धगुणार्णवो निगदितस्तज्ज्ञैरुपाध्यायकः॥ ॥ इत्युपाध्यायलक्षणम् ॥ [आचार्यः ।। आचार्यः श्रुतिकोविदः पटुमतिर्वाक्ये सुवेषो रसे ज्ञाता लक्षणलक्ष्यतत्त्वविषये पू(?तू)यंत्रये पण्डितः। 10 हास्यज्ञो नृपसंसदि प्रगुणधीरास्योद्भवे वादने .. नानादेशविचित्रकाकुरचनाप्रावीण्यविद्याध्वगः॥ ४ ॥ इत्याचार्यः॥ [ नटः। प्रोक्तश्चान नटो नवीनरचने भाषादिनस्तत्त्वरित् :: चित्तज्ञश्च चतुर्विधाभिनयविन्नाट्यागमे पारगः । ॥ इति नटः॥ [नर्तकः ।] संप्रोक्तोऽपि च नर्तको निशितधीर्मार्गाख्यनृत्ये परं विख्यातोऽन्न कृतश्रमोऽङ्गचलने दक्षः स्वकीये स्मृतः॥ ५20 . ॥ इति नर्तकः॥ :: . [वैतालिकः ।] मर्मज्ञोऽखिलरागराजिषु परं वेदी पुनः किङ्किणी- . वाये चापि वृतोऽत्र नर्तकगणैर्दक्षो मतश्चारणः। भाषाशेषविशेषवित्पटुमतिर्लोकापवादे नृणाम् सर्वेषामपि नर्मशर्मकरणे दक्षोत्र वैतालिकः॥ , . ६ ॥ इति वैतालिकः ॥ 15 25 . 1 ABO °त्यसा। 2 AB0 °गुणेर्णव । 3 ABO चेही. Kumbha in भ. को. बेदी पृ: ९४७. " २५ नृ० रन.
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy