________________
आचार्यः] ४० र० को०-उल्लास ४, परीक्षण १।
. साक्षात् स्थापयिता स्थितौ जनमनोहारी स्वयं रञ्जकः - पात्रस्यापि हृदेव रूपकविधौ निर्माणकर्मोद्धरः॥ २ 'नृत्यस्याखिलन(?कृ)त्यवित् सममुखप्रा(? स्था)यग्रहज्ञाग्रणी- र्दोषाणामपिधानवित् स्वयमसौ स्यान्नृत्यगीतादिनः। प्राप्तप्रौढिसुशस्तवाक्यविदुरो धीरो गुणोद्भासको नाट्ये शुद्धगुणार्णवो निगदितस्तज्ज्ञैरुपाध्यायकः॥
॥ इत्युपाध्यायलक्षणम् ॥
[आचार्यः ।। आचार्यः श्रुतिकोविदः पटुमतिर्वाक्ये सुवेषो रसे ज्ञाता लक्षणलक्ष्यतत्त्वविषये पू(?तू)यंत्रये पण्डितः।
10 हास्यज्ञो नृपसंसदि प्रगुणधीरास्योद्भवे वादने .. नानादेशविचित्रकाकुरचनाप्रावीण्यविद्याध्वगः॥ ४
॥ इत्याचार्यः॥
[ नटः। प्रोक्तश्चान नटो नवीनरचने भाषादिनस्तत्त्वरित् :: चित्तज्ञश्च चतुर्विधाभिनयविन्नाट्यागमे पारगः ।
॥ इति नटः॥
[नर्तकः ।] संप्रोक्तोऽपि च नर्तको निशितधीर्मार्गाख्यनृत्ये परं विख्यातोऽन्न कृतश्रमोऽङ्गचलने दक्षः स्वकीये स्मृतः॥ ५20
. ॥ इति नर्तकः॥ :: .
[वैतालिकः ।] मर्मज्ञोऽखिलरागराजिषु परं वेदी पुनः किङ्किणी- .
वाये चापि वृतोऽत्र नर्तकगणैर्दक्षो मतश्चारणः। भाषाशेषविशेषवित्पटुमतिर्लोकापवादे नृणाम् सर्वेषामपि नर्मशर्मकरणे दक्षोत्र वैतालिकः॥ , . ६
॥ इति वैतालिकः ॥
15
25
. 1 ABO °त्यसा। 2 AB0 °गुणेर्णव । 3 ABO चेही. Kumbha in भ. को. बेदी पृ: ९४७.
" २५ नृ० रन.