________________
સર
5
10
15
20
25
30
c
नृ० २० को० - उल्लास ४, परीक्षण १ पुरतः पृष्ठतश्चैव व्युत्क्रमक्रमयोगतः । वामदक्षिणयोर्नत्यं चतुर्धा यत्र जायते । मण्डूकस्य तदा भेदश्चतुर्थ: कीर्तितो बुधैः ॥ [ ॥ ४ ॥ ] ॥ इति मंडूककलासभेदचतुष्टयम् ॥
35
[ हंसकलासा: । ] ललितैश्चरणन्यासैर्यत्र हंसीव हस्तकौ । हंसास्यौ संविधायाथ विचित्रगतिपेशलम् ॥ यत्र नृत्यति स प्रोक्तः कलासो हंससंज्ञकः । मकरं दक्षपार्श्वस्थं पताकं वामहस्तकम् । पुरतो यत्र हंसीव यायाद्भेदः स आदिमः ॥ [1131]
*
*
मुकुलं हस्तमारभ्य पादाभ्यां पृष्ठतो व्रजेत् । विचित्रलास्य भेदज्ञा हंसीवासौ द्वितीयकः ॥ [ ॥ २ ॥] हस्तं हंसास्यमाधाय पार्श्वयोर्ललितां गतिम् । आलापवर्णतालानां क्रमतो यत्र नृत्यति । हंसीवासौ तृतीयोऽयं भेदः प्रोक्तः पुरातनैः ॥ [ ॥ ३ ॥ ]
॥ इति हंसकलासत्रयम् ॥
॥ इति द्वाविंशतिकलास करणानि ॥
*
[ उपाध्याय लक्षणम् । ] अथोपाध्यायलक्षणम्
[ हंसकलासाः
रूपखी निजसंप्रदायधिषणो मोक्षग्रहज्ञः क्षमी' मेधावान् ध्वनितत्त्ववित्सु निपुणस्ताले लये कोविदः । शिष्यं शिक्षयितुं नवीन रचनावाद्यप्रबन्धे सुधीः उद्भेत्ताऽखिलनृत्यभङ्गिभणितेर्नाट्यागमे पारगः ॥ स्थायानामधिकोनता सुकुशलो माधुर्यवित्सु ध्वने
वयेऽथो मुखवाद्यजे निपुणधीः स्यान्नृत्यगीतादिनः । 1 BG क्षमें | 2 ABC सुध्र्ध्वने. Kumbha in भ० को सुध्वने पृ. ८०६,
८१
८२
८३
८४
८५