SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ સર 5 10 15 20 25 30 c नृ० २० को० - उल्लास ४, परीक्षण १ पुरतः पृष्ठतश्चैव व्युत्क्रमक्रमयोगतः । वामदक्षिणयोर्नत्यं चतुर्धा यत्र जायते । मण्डूकस्य तदा भेदश्चतुर्थ: कीर्तितो बुधैः ॥ [ ॥ ४ ॥ ] ॥ इति मंडूककलासभेदचतुष्टयम् ॥ 35 [ हंसकलासा: । ] ललितैश्चरणन्यासैर्यत्र हंसीव हस्तकौ । हंसास्यौ संविधायाथ विचित्रगतिपेशलम् ॥ यत्र नृत्यति स प्रोक्तः कलासो हंससंज्ञकः । मकरं दक्षपार्श्वस्थं पताकं वामहस्तकम् । पुरतो यत्र हंसीव यायाद्भेदः स आदिमः ॥ [1131] * * मुकुलं हस्तमारभ्य पादाभ्यां पृष्ठतो व्रजेत् । विचित्रलास्य भेदज्ञा हंसीवासौ द्वितीयकः ॥ [ ॥ २ ॥] हस्तं हंसास्यमाधाय पार्श्वयोर्ललितां गतिम् । आलापवर्णतालानां क्रमतो यत्र नृत्यति । हंसीवासौ तृतीयोऽयं भेदः प्रोक्तः पुरातनैः ॥ [ ॥ ३ ॥ ] ॥ इति हंसकलासत्रयम् ॥ ॥ इति द्वाविंशतिकलास करणानि ॥ * [ उपाध्याय लक्षणम् । ] अथोपाध्यायलक्षणम् [ हंसकलासाः रूपखी निजसंप्रदायधिषणो मोक्षग्रहज्ञः क्षमी' मेधावान् ध्वनितत्त्ववित्सु निपुणस्ताले लये कोविदः । शिष्यं शिक्षयितुं नवीन रचनावाद्यप्रबन्धे सुधीः उद्भेत्ताऽखिलनृत्यभङ्गिभणितेर्नाट्यागमे पारगः ॥ स्थायानामधिकोनता सुकुशलो माधुर्यवित्सु ध्वने वयेऽथो मुखवाद्यजे निपुणधीः स्यान्नृत्यगीतादिनः । 1 BG क्षमें | 2 ABC सुध्र्ध्वने. Kumbha in भ० को सुध्वने पृ. ८०६, ८१ ८२ ८३ ८४ ८५
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy