SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ मुं० २० को०-उल्लास ४, परीक्षण १ विककलासाः गर्भखिन्ना मृगीवेयं लास्याइँ त्यतत्परा। हरिणप्लुतया चार्या गुरुमानेन चेत्ततः। त्रिविधां प्लुतिमाधत्ते तदा मृगवि(?क)लासकः ॥ ॥ इति मृगवि(कोलासः॥ [ बककलासाः।] पार्श्वे विधुन्वती यत्र बकवत् सजलो छदौ। कुर्वती हस्तकाँश्चैव संदंशमुकुलादिकान् ॥ आसनं च यथोत्थानं गुरुमानेन तन्वती । नरीनत्ति नटी यत्रानल्परूपविशेषवत् ॥ कलासो बकसंज्ञोऽयं विज्ञेयो नृत्यकोविदैः। विधाय भ्रमरी काश्चित् संहतस्थानके स्थिता ॥ अलपल्लवसंज्ञौ च कृत्वारालौ करौ क्रमात् । यत्राटी तत्र तो नीत्वा युगपत् क्रमतोऽपि वा ॥ .. अङ्गं विधुन्वती चित्रं सवारि (संचारि)गरुताविव । मत्स्यग्रहार्थ बकवत् कृत्वा मुकुलहस्तकम् ॥ मन्दं मन्दं पुरस्ताच पश्चाच प्रपदेन या। याति यस्मिन् कलासे सा विज्ञेया प्रथमा भिदा [॥१॥] 10 15 पदा नटा। निपताको करौ कृत्वा विषमासनमास्थिता। मण्डिको चरणौ कृत्वा यथास्त्रं च पदे पदे ॥..... नयन्ती हस्तकौ चित्रं संदंशमथ तन्वती। पश्यन्ती पार्श्वयोरग्रे चकितेव यदा नटी। कुरुते नृत्यमेषाऽसौ बकभेदो द्वितीयकः॥ [॥२॥] . . सव्ये तदितरे भागे वामे वामेतरं यदि । आपातयेद् द्रुतं जानु सवेगं चरणौ भुवि ॥ निदधाति तदा प्रोक्ता मण्डिका नृत्यकोविदः। मुकुलं हस्तकं कृत्वा शनैः पश्चाद् द्रुतं पुरः॥ गच्छन्ती प्रस्खलत्येव पद्यत्यमु(?पतत्यनु)पदं यथा। 10 संसवा । 25 .. ....
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy