SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ खगकलासाः] मुं० २० को०-उल्लास ४, परीक्षण १ ८ ९ अधो मकरमाधाय हस्ताभ्यां यत्र नृत्यति । सप्लुतैश्चरणन्यासर्भेदः षष्ठोऽयमीरितः॥ . . . . ५१ .. ॥इति षष्ठः ॥ ६॥ ..... ॥ इति विद्युद्धि(?त् कलासस्य षड्भेदाः॥ [खड्गकलासाः।] चकितेव निरीक्षन्ती पश्चाद्वामेतरं मुहुः। प्रचारं धृतखड्नेव तन्वन्ती विविधं द्रुतम् ॥ प्लुतमानादसंबाधं विदधाति करानपि । यत्रार्धचन्द्रप्रभृतीन स खगा द्यः कलासका। कट्यां वामं विधायाथ सखों दक्षिणं करम् ॥ ५३10 10 कृत्वार्धचन्द्रमास्ते चेत् सकम्पं भेद आदिमः। ऊर्ध्व कपोतमाधायाधस्तान्तुष्टिकरं तथा। पताकं तिर्यगाधाय ततः खङ्गं भिदाऽपरा ॥ . [॥२॥] त्रिपताको करौ कृत्वा पश्च(श्चाद) यश्चरणः स तम्। घातयन्निव योऽग्रे चेद् योजयेदिति तत्परः॥ [॥३॥] स्वस्तिकं कर्कटं चैव मुष्टिकं च पताककम् । चतुरः क्रमतः कुर्यात् करान् यत्र तु नर्तकी । धृती मोहे तथा घाते पाते स त्याच्चतुर्थकः ॥ ___ [॥४॥] घातस्तत्र चतुर्धा स्यादूर्वाधः पार्श्वयोर्द्वयोः। खड्गपूर्वकलासस्य भेदा एते चतुर्विधाः ॥ ॥ इति खड्गकलासचतुष्टयम् ॥ . . . ..::. [ मृगकलासः।]. पादाङ्गुलीभिराक्रम्य भूमिमुत्थाय जानुनी। मुहुरापातयेद्यत्र मृगशीर्षकराञ्चिता ॥ .. 1 ABO CET I 2 ABO CET I 3 ABC ET I 4 ABO EFTI... ५७25
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy