________________
__ आरभटी] ०.२० को०-उल्लास ४, परीक्षण १
आरभटी।1...... . मायेन्द्रजालबहुला चित्रथुनियन्त्रिता। विज्ञेयाऽऽरभटी वृत्तिः कपटैबहुभिवृ(?)ता ॥ वस्तूत्थापनसंफेटौ संक्षिप्तकावपातको।. एते भेदास्तु चत्वार आरभट्याः प्रकीर्तिताः ॥ . कार्य विभाव्यते यत्र सविद्रवमविद्रवम् । अनेकरससंयुक्तं तदस्तूत्थापनं भतम् ॥
॥ इति वस्तूत्थापनम् ॥१॥ शस्त्रप्रहारबहुलो युद्धरम्भसंकुलः । संफेटो नाम विज्ञेयो निर्भेदकपटाकुलः॥ .
॥ इति संफेटकः ॥२॥ अन्वर्थक(शिल्पसंयुक्तो बहुस्सुस्तपबोयु(?पुस्तोपयोग)तः। संक्षिप्तवस्तुविषयो ज्ञेयः संक्षिप्तको बुधैः॥
३३ ॥ इति संक्षिप्तः ॥३॥ भयहर्षसमुत्थानां विनिपातससंभ्रमः।
18 प्रवेशनिर्गमायुक्तः सोऽवपात इति स्मृतः॥
३४ ॥ इत्यवपातः॥४॥
॥ इत्यारभटी॥ एताः प्रोक्ताश्चतस्रस्तु वृत्तयः काव्यसंश्रयाः। .... युद्धे नियु(ब?)द्धे काव्ये ता उपयोगं व्रजन्ति वै॥ .. ३५20 वृत्तिर्वापि रसो वापि भावो वापि प्रयोगतः। पुष्पावकीर्णाः कर्तव्याश्चिमाल्यानुकारिणः ॥...... ३६
॥ इति चतस्रो वृत्तयः॥
[अथ कलासा लक्ष्यन्ते ।] यद्यपि भेदा लोके भूयांसा करणमार्गगास्तदपि। तानिह विमुच्य यत्नात् कलासकरणानि वक्ष्यन्ते ॥ ३७ विद्युत्खड्गी मृगवल(?कसंज्ञो प्लवसंज्ञमपरमपि द्वितयम्। एते हि षट् प्रभेदाः पृथग्विभिन्नाः कलासकरणस्य ॥ ३८ 1 नाशा समुत्थान (अ. २०, श्लो. ६९. G. 0. S. ) 2 ABO कारिणैः। .