SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ૮૬ 10 : आरब्धार्थपरित्यागात्, $9 15 3 02 20 नृ० २० को०- उल्लास ४, परीक्षण १ 25 साधिक्षेपवचोभङ्गी, ॥ इति परिवर्तकः ॥ २ ॥ * अन्ययोगः परिवर्तिकः । ॥ इति संलापकः ॥ ३॥ 1 ABC मर्म । संलापः प्रोच्यतेऽधुना ॥ २१ आत्मनो दोषयोगाद्यैः संघाते भेदकृद्वचः ॥ ॥ इति संघात्यकः ॥ ४ ॥ ॥ इति सात्त्वती ॥ * [ कैशिकी ।] कामोपभोगप्रचुरा लक्ष्णनेपथ्यशालिनी । विचित्र नृत्यगीताया कैशिकी वृत्तिरिष्यते ॥ नर्मस्फोटो नर्मगर्भो नर्मस्पुञ्जोऽथ नर्स च । कैशिकीसंभवा भेदाश्चत्वारः परिकीर्तिताः ॥ नानाभावरसैर्युक्तः समग्ररसपेशलः । नर्मस्फोटश्च विज्ञेयो विशेषबहुताकुलः ॥ ॥ इति नर्मस्फोटः ॥ १॥ * $ स तु संघात्यको मतः । नायको यत्र कार्यार्थवशाद्भुतैर्गुणैरिह । नर्मगर्भो भवेदेष रूपसंभावनादिभिः ॥ ॥ इति नर्सगर्भः ॥ २ ॥ नवसंगमसंभोगरतिरागसमुद्भवैः । नर्मस्पुञ्जो भवेदनावसान भयसंमुखः ॥ ॥ इति नर्मस्पुञ्जः ॥ ३ ॥ * [ परिवर्तकः शृङ्गारास्थापकं हास्यं बहुलं करणाश्चितम् । आत्मोपक्षेपकं नर्म विप्रलम्भरसोज्ज्वलम् ॥ ॥ इति नर्म ॥ ४ ॥ ॥ इति कैशिकी ॥ २३ २४ २५ २६ २७ २८
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy