________________
૮૬
10
: आरब्धार्थपरित्यागात्,
$9
15
3
02
20
नृ० २० को०- उल्लास ४, परीक्षण १
25
साधिक्षेपवचोभङ्गी,
॥ इति परिवर्तकः ॥ २ ॥
*
अन्ययोगः परिवर्तिकः ।
॥ इति संलापकः ॥ ३॥
1 ABC मर्म ।
संलापः प्रोच्यतेऽधुना ॥ २१
आत्मनो दोषयोगाद्यैः संघाते भेदकृद्वचः ॥ ॥ इति संघात्यकः ॥ ४ ॥ ॥ इति सात्त्वती ॥
*
[ कैशिकी ।] कामोपभोगप्रचुरा लक्ष्णनेपथ्यशालिनी । विचित्र नृत्यगीताया कैशिकी वृत्तिरिष्यते ॥ नर्मस्फोटो नर्मगर्भो नर्मस्पुञ्जोऽथ नर्स च । कैशिकीसंभवा भेदाश्चत्वारः परिकीर्तिताः ॥ नानाभावरसैर्युक्तः समग्ररसपेशलः । नर्मस्फोटश्च विज्ञेयो विशेषबहुताकुलः ॥ ॥ इति नर्मस्फोटः ॥ १॥
*
$
स तु संघात्यको मतः ।
नायको यत्र कार्यार्थवशाद्भुतैर्गुणैरिह । नर्मगर्भो भवेदेष रूपसंभावनादिभिः ॥
॥ इति नर्सगर्भः ॥ २ ॥
नवसंगमसंभोगरतिरागसमुद्भवैः । नर्मस्पुञ्जो भवेदनावसान भयसंमुखः ॥
॥ इति नर्मस्पुञ्जः ॥ ३ ॥
*
[ परिवर्तकः
शृङ्गारास्थापकं हास्यं बहुलं करणाश्चितम् । आत्मोपक्षेपकं नर्म विप्रलम्भरसोज्ज्वलम् ॥
॥ इति नर्म ॥ ४ ॥ ॥ इति कैशिकी ॥
२३
२४
२५
२६
२७
२८