SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्ररोचना] .. नृ० र० को०-उल्लास ४, परीक्षण १ . सात्त्वती निर्मिता वृत्तिरिति सत्त्वैरसंभ्रमैः । लीलाभावैरङ्गहारैर्विचिनैः सुकुमारकैः॥.. १० .. यद्वबन्ध शिखापाशं तन जाता तु कैशिकी। विचित्रैयुद्धकरणैर्नानाचारीसद्भः ॥ संरम्भावेगबहुला संजाताऽऽर सटी तदा। एवं तदा हतौ दृष्ट्वा दानवौ द्रुहिणोऽब्रवीत् ॥ न्यायसंज्ञा भविष्यन्ति शस्त्रमोक्षे सदा इमाः। ऋषिभिस्तास्तथा दृष्ट्वा कृताः पाव्या(?च्या)भिसंयुताः ॥ नाट्यवेदसमुत्पन्ना चागङ्गासिनयात्मिकाः। भारत्या अभवन् अदाश्चत्वारोऽङ्गत्वमागताः॥ प्ररोचनाऽऽमुखं चैव वीथी प्रहसनं तथा । तत्र प्ररोचना पूर्वरङ्गे पापनाशिनी ॥ जयाभ्युदयमाङ्गल्या विघ्नप्रध्वंसकारिणी । ॥ इति प्ररोचना ॥१॥ प[7]रिपाचोदिका यत्र सूत्रधारेण कुर्वते ॥ 'आमुखं तत्र विज्ञेयं बुधैः प्रस्तावनाभिधम् । उद्घाटका कथोद्धातः प्रयोगातिशयस्तथा ॥ प्रवृत्तिकावगलि(?लगि)ते आमुखाङ्गानि पञ्च वै। ॥ इत्यामुखम् ॥ २॥ - वीथी प्रहसनं चैव दशरूपकगोचरे ॥ ॥ इति वीथीप्रहसने ॥३॥ ॥ इति भारती ॥ . . ... [सात्त्वती। तत्र सत्त्वगुणोत्कर्षा हर्षशौर्यगुणोत्तराः। त्यागशौर्यविशोकाद्या वृत्तिः स्यात् सात्वती शुभा ॥ १९॥ उत्थापकपरिवर्तकसंलापसंघात्यनामधेयाश्च । चत्वारः स्युभदाः सात्वत्या मुनिवरेणोक्ताः॥.. उत्थापनस्तु संहर्षी, ॥ इत्युत्थापकः॥१॥ M . . . 1 A line seems to be missing here or the reading may be: FICT- पमामुखं ज्ञेयं । of. ना. शा. अ. २०. श्लो. ३०-३३. (G. 0.0.). 2 ABo put the verse after इति भारती. ........२४ नृ० रन.. . . .
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy