SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ नृ० २० को०-उल्लास ४, परीक्षण १ [भारती संभवरोहिणीरमणेन ॥ २२ ॥ परमभागवतेन ॥ २३॥ श्रीमहाराजाधिराजमहाराणा श्रीतामराजेन्द्रनन्दनेन ॥२४॥ महाराज्ञीश्रीसौभाग्यवतीजसमांविकाहृदयनन्दनेन ॥२५॥ सकलसीमंतिनीशिरोमणिनिकुंभराजन्यवंशावतंसमहाराज्ञीश्रीकर्मवतीलपुमादेवीहृदयाधि- .. नाथेन ॥ २६ ॥ महाराजाधिराजकालसेनमहीन्द्रेण विरचिते सङ्गीतराजे पोडशसाहस्यां । 5 सङ्गीतमीमांसायां नृत्यरत्नकोशे करणोल्लासे रेचकपरीक्षणं चतुर्थ समाप्तम् ॥ - ॥ उल्लासश्च तृतीयः समाप्तिं समगादिति विततमतीनामभिमतसिद्धिरस्तु 1] चतुर्थोल्लासे प्रथमं परीक्षणम् । 'ऋग्वेदादितनोर्यस्माद्भारत्या द्यास्तु वृत्तयः । जज्ञिरे तमहं वन्दे वाचो वृत्तिप्रकाशकम् ॥ वृत्तयश्च कलासाश्चोपाध्यायाचार्यलक्षणम् ।। 'नटनर्तकयो(तालिकचारणलक्षणम् ॥. परीक्षणे वार्तिकेषु क्रमादेतन्निरूप्यते । वृत्तीनां लक्षणं पूर्व सामान्येन प्रदर्शितम् ॥ विशेषलक्षणं तासामथ ब्रूमः समासतः। एकार्णवे पुरा विश्वे शेषशायिनि माधवे ॥ मद वीर्यवलोन्मत्तावसुरौ मधुकैटौ। बहुभिः परुषैर्वाक्यैर्जानुभिर्मुष्टिभिस्तथा ॥ तर्जयामासतुर्देवं क्षोभयन्ताविवार्णवम् । . . तौ दृष्ट्वा द्रुहिणो भीतो मुरारं वाक्यमब्रवीत् ॥ 15 20.. ..... [ भारती ।]. ..... भारती सृज देवेश नयेमौ निधनं यतः। ततः शुद्धैरविकृतैः साङ्गहारस्तदाङ्गकैः ॥ युयुधे भगवान् ताभ्यां युद्धमार्गविशारदः। . पादन्यासैस्तदायत्तैरतिभारोऽभवद्भुवः ॥ 25 .... तत्रेयं भारती वृत्तिनिर्मिता लोकभाविना । तीत्रैर्दीप्तिकरैः शाङ्गधनुषो वलितैरथ ॥ .....1 0 ऋग्वेदितनो । 2 AB भारताद्या । 3 0 वाच्ये । 40 प्रकाशके । - 5.0 नटनर्तकयोश्चैव लक्ष्म वैतालीकस्य च । 6 AB केत्र कस्मादे । 70 पूर्व । 8 0 मदो । 9 AB 'तोसुरारि, c तोऽसु | 10 ABO तीस । 11 AB यत । 12 c drops from à: to yat: 1
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy