________________
रेचकलक्षणम् नृ० र० को०-उल्लास ३, परीक्षण ४
१८३ यः शतधैर्यगांभीर्येन केनाप्यति रे(?रि)च्यते। .. . . . . .
तेन श्री कुम्भकर्णेन कृतं रेचक लक्षणम् ॥ . ..... - इति सरखतीरससमुद्भूतकैरवोद्याननायकेन अभिनवभरताचार्येण मालवाम्भोधिमाथमन्थमहीधरेण योगिनीप्रसादासादितयोगिनीपुरेण मण्डलदुर्गोद्धरणोद्धतसकलमण्डलाधीश्वरेण अजयमेरुजयाजेयविभवेन यवनकुलाकालकालरात्रिरूपेण शाकंभरीरमण-5 परिशीलनपरिप्राप्तशाकंभरीतोषितशाकंभरीप्रमुखशक्तित्रयेण नागपुरोद्भूलनप्रचण्डपवनेन ' अर्बुदाचलग्रहणसंदर्शिताचलाद्भुतप्रतापेण गूर्जराधीशधीरत्वोन्मूलनप्रचण्डपवनेन श्रीमत्कुम्भलमेरुनवीननिर्मितसुमेरुणा श्रीचित्रकूटभौमस्वर्गतातन्वीकरणचारुतरपथेन मेदपाटसमुद्रसंभवरोहिणीरमणेन अरिराजमत्तमातङ्गपञ्चाननेन प्ररूढपत्रयवनदवदहनदवानलेन प्रत्यर्थिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तण्डेन वैरिवनितावैधव्यदीक्षादान-10 दक्षोद्दण्डकोदण्डमण्डिताखण्डभुजादण्डेन भूमण्डलाखण्डलेन श्रीचित्रकूटविभुना अध्युष्टतमनरेश्वरेण गजनरतुरगाधीशराज त्रितयतोडरमल्लेन वेदमार्गस्थापनचतुराननेन याचककल्पनाकल्पतरुणा वसुन्धरोद्धरणादिवराहेण परमभागवतेन. जगदीश्वरीचरणकिङ्करेण भवानीपतिप्रसादाप्ताप (? प्तप्र) सादवरप्रसादेन राजगुर्वादि बिरुदावलीविराजमानेन राजाधिराजमहाराणा-श्रीमोकलेन्द्रनन्दनेन राजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते 15 संगीतराजे षोडशसाहस्यां संगीतमीमांसायां रत्नकोशे करणोल्लासे रेचकपरीक्षणं चतुर्थ समाप्तम् ॥ ... ॥ उल्लासश्च समाप्ति समगादिति विततमतीनामभिमतसिद्धिरस्तु । . [1 0 यश्शौर्यवीर्यगांभीर्य न(?न) केनाप्यतिरिच्यते। ...
तेन श्रीकालसेनेन कृतं रेचकलक्षणम् ॥ .. इति श्रीजगदीशवनदेवनिजगणेन ॥ १॥ जगदीश्वरी-कामेश्वरीचरणकिङ्करेण ॥ २ ॥ श्रीब्रह्माद्रिविभुना ॥ ३ ॥ अध्युष्टतमनरेश्वरेण ॥ ४॥ श्रीभीष्मपुरजयानीतानेकराजकन्यारत्नेन ॥ ५ ॥ श्रीपुरग्रहणसंवर्द्धितयशोभरेण ॥ ६॥ वाटिकाचलग्रहणजनितकीर्तिपूरपराजिताचलनायकेन ॥ ७ ॥ संगमनीरदुर्गोद्धरणोद्धृतसकलमण्डलाधी
श्वरेण ॥ ८॥ दमनपुरविध्वंसनवंदीकृतयवनीनिचयेन ॥ ९ ॥ महिषमेरुजयाजेयविभवेन 25 - ॥१०॥ शाकम्भरीरमणपरिशीलनपरिप्राप्तशाकम्भरीपरितोषितशाकम्भरीप्रमुखशक्तित्रयेण
॥११॥ अष्टादशगिरिविजयविख्यातवीर्यगर्वेण ॥ १२ ॥ महदंवमातृकापूरोखूलनधर्षिता(? त) महोरगपुरेण ॥ १३ ॥ वनदेवखामिप्र(?प्रा)सादरचनापरपरमेश्वरेण ॥ १४ ॥" त्र्यंबकेश्वरसन्निधिकीर्तिस्तंभोन्नतजयस्तंभेन ॥ १५ ॥ श्रीब्रह्मगिरिभौमवर्गतायथार्थीफरणरचितचारुपथेन ॥ १६ ॥ श्रीकामक्षागिरिनवीननिर्मितिपराजितसुमेरुणा ॥ १७ ॥ 30
श्रीमहिषाचलोपरिश्रीहरिशरणरचिताचलदुर्गेण ॥ १८ ॥ अभिनवभरताचार्येण ।। १९ ॥ " वीणावादनप्रवीणेन ॥२०॥ यवनकुलाकालकालरात्रिरूपेण ॥२१॥ त्रिसंध्यक्षेत्रसमुद्र
num
...