________________
१८२
रेचकलक्षणम्
ऋ० र० को०-उल्लास ३, परीक्षण ४ . यदपि च गदितोऽङ्गाहारमध्ये
मुनिविभुना ननु रेचकः समस्तः । तदपि च पृथगुच्यते यतोऽयं फलजनने गदितः पृथक् समर्थः॥
5
,
..
[ रेचकलक्षणम् ।] स भवति कररेचकः क्रमाद्या
भ्रमणततिः परितोऽति तूर्णजाता। विरचितवरहंसा हंस] पक्षाकृतित इति प्रचुरोपनृत्यकौ ॥
॥ इति कररेचकः ॥ १॥
___ 10.
15
स भवति चरणोद्भवः प्रयत्ना
नमनमथोन्नमनं झटित्युपेतः। अतिचलचरणाग्रदेशभूतो य इह चलाचलपाणिभागजातः॥
॥ इति चरणरेचकः ॥२॥ भ्रमणमिह करोति सर्वदिक्षु यदिह कटी कटिरेचकं तमाहुः।
॥ इति कटिरेचकः ॥३॥ प्रसृत विरलिताङ्गुलेस्तिरश्चा
भ्रमणलयेन गलस्य याति शीघा ॥ गलगतविधुतभ्रमिः प्रदिष्टो मुनिविभुना किल कण्ठरेचकोऽयम् ।
॥ इति कण्ठरेचकः ॥४॥ इति समुदितरेचकैश्च नृत्य
भवति मनोहरणं मुनीश्वराणाम् ॥....
॥ इति रेचकलक्षणम् ॥ .
.
... 1 ABC वरहंसपक्षाकृति । In भ. को. पृ. ८१३ विरचितवरहसहसपक्षाकृति। "2 B0 रेचितः। 3 B प्रति । ......