SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १८२ रेचकलक्षणम् ऋ० र० को०-उल्लास ३, परीक्षण ४ . यदपि च गदितोऽङ्गाहारमध्ये मुनिविभुना ननु रेचकः समस्तः । तदपि च पृथगुच्यते यतोऽयं फलजनने गदितः पृथक् समर्थः॥ 5 , .. [ रेचकलक्षणम् ।] स भवति कररेचकः क्रमाद्या भ्रमणततिः परितोऽति तूर्णजाता। विरचितवरहंसा हंस] पक्षाकृतित इति प्रचुरोपनृत्यकौ ॥ ॥ इति कररेचकः ॥ १॥ ___ 10. 15 स भवति चरणोद्भवः प्रयत्ना नमनमथोन्नमनं झटित्युपेतः। अतिचलचरणाग्रदेशभूतो य इह चलाचलपाणिभागजातः॥ ॥ इति चरणरेचकः ॥२॥ भ्रमणमिह करोति सर्वदिक्षु यदिह कटी कटिरेचकं तमाहुः। ॥ इति कटिरेचकः ॥३॥ प्रसृत विरलिताङ्गुलेस्तिरश्चा भ्रमणलयेन गलस्य याति शीघा ॥ गलगतविधुतभ्रमिः प्रदिष्टो मुनिविभुना किल कण्ठरेचकोऽयम् । ॥ इति कण्ठरेचकः ॥४॥ इति समुदितरेचकैश्च नृत्य भवति मनोहरणं मुनीश्वराणाम् ॥.... ॥ इति रेचकलक्षणम् ॥ . . ... 1 ABC वरहंसपक्षाकृति । In भ. को. पृ. ८१३ विरचितवरहसहसपक्षाकृति। "2 B0 रेचितः। 3 B प्रति । ......
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy