SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ माधवप्रिया नृ०र० को०-उल्लास ३, परीक्षण ३ .. करणं वलितोरुः स्याद्वलितं च ततः परम् । पादापविद्धं च ततो दोलापादां समाश्रयेत् ॥ पार्श्वक्रान्तं परिवृत्तं सिंहविक्रीडितं ततः। एलकाक्रीडितं पश्चात् कटीछिन्नमतः परम् ।। नवभिः करणैरेभिनिर्मितः कुम्भभूभुजा। माधवप्रियसंज्ञोऽयं प्रयुक्तो माधवाचने । ॥ इति माधवप्रियः ॥ १८॥ ॥ इति त्र्यस्त्रमानेनाष्टादशाङ्गहाराः॥ १०१ [अङ्गहारविधिः।] विनियोगोऽङ्गहाराणां पूर्वरङ्गाङ्गगो बुधैः। ज्ञातव्यो मुरजायैश्च वायैस्ताललयानुगैः॥ वर्धमानासारितेषु पाणिका गीतिकादिषु । उत्थापनादिषु प्रायः श्रेयः परमकातिभिः ॥ १०४ अङ्गहाराङ्गतायां तु करणानामपीरितः। विनियोगः फलं वापि पृथक्त्वेन प्रयोगतः ॥ ॥ इति द्वात्रिंशदङ्गहारलक्षणम् ॥ १॥ स्थिरहस्तो दानविधौ पर्यस्तचाप सर्पितोऽरिजनः । आक्षिप्तो येन रणे विद्युद्धातः परं षड्जः॥ इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते संगीतराजे षोडशसाहस्यां संगीतमीमांसायां नृत्यरत्नकोशे करणोल्लासे अङ्ग[हार]परीक्षणं तृतीयं समाप्तम् । 20 १०५15 तृतीयोल्लासे चतुर्थं परीक्षणम्। उद्धृत्तोऽपि न संभ्रान्तो विषयैर्योऽपराजितः । मत्ताक्रीडोऽपरिच्छिन्नप्रभावस्तं भजे शिवम् ॥ अथ भरतमुनीश्वराभिमत्या.... निगदति रेचकलक्षणं नरेशः। करचरणकटीषु कण्ठदेशे पुनरुदिता तदवस्थितिमुनीन्द्रः॥ 1.0 अंगहारान् गतानां तु । न. र. को. in भ. को. पृ.७ 1.2 Bc drop तृतीयं । 25
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy