________________
माधवप्रिया नृ०र० को०-उल्लास ३, परीक्षण ३ ..
करणं वलितोरुः स्याद्वलितं च ततः परम् । पादापविद्धं च ततो दोलापादां समाश्रयेत् ॥ पार्श्वक्रान्तं परिवृत्तं सिंहविक्रीडितं ततः। एलकाक्रीडितं पश्चात् कटीछिन्नमतः परम् ।। नवभिः करणैरेभिनिर्मितः कुम्भभूभुजा। माधवप्रियसंज्ञोऽयं प्रयुक्तो माधवाचने ।
॥ इति माधवप्रियः ॥ १८॥ ॥ इति त्र्यस्त्रमानेनाष्टादशाङ्गहाराः॥
१०१
[अङ्गहारविधिः।] विनियोगोऽङ्गहाराणां पूर्वरङ्गाङ्गगो बुधैः। ज्ञातव्यो मुरजायैश्च वायैस्ताललयानुगैः॥ वर्धमानासारितेषु पाणिका गीतिकादिषु । उत्थापनादिषु प्रायः श्रेयः परमकातिभिः ॥ १०४ अङ्गहाराङ्गतायां तु करणानामपीरितः। विनियोगः फलं वापि पृथक्त्वेन प्रयोगतः ॥
॥ इति द्वात्रिंशदङ्गहारलक्षणम् ॥ १॥ स्थिरहस्तो दानविधौ पर्यस्तचाप सर्पितोऽरिजनः ।
आक्षिप्तो येन रणे विद्युद्धातः परं षड्जः॥ इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते संगीतराजे षोडशसाहस्यां संगीतमीमांसायां नृत्यरत्नकोशे करणोल्लासे अङ्ग[हार]परीक्षणं तृतीयं समाप्तम् । 20
१०५15
तृतीयोल्लासे चतुर्थं परीक्षणम्। उद्धृत्तोऽपि न संभ्रान्तो विषयैर्योऽपराजितः । मत्ताक्रीडोऽपरिच्छिन्नप्रभावस्तं भजे शिवम् ॥
अथ भरतमुनीश्वराभिमत्या....
निगदति रेचकलक्षणं नरेशः। करचरणकटीषु कण्ठदेशे
पुनरुदिता तदवस्थितिमुनीन्द्रः॥ 1.0 अंगहारान् गतानां तु । न. र. को. in भ. को. पृ.७ 1.2 Bc drop तृतीयं ।
25