________________
.
म
२
० २० को०-उल्लास ३, परीक्षण ३ परिवृत्तरेचितः अङ्गहारान्तरेष्वेव परिवर्त्य विधिस्त्वयम् ॥
८८ . . मुक्त्वाऽन्त्यकरणद्वन्द्वं केचिदाद्यं विमुच्य च ।.. आहुः पुरातनाचार्या महाभिनवपूर्यकाः ॥ .. .. .८९ :
॥ इति परिवृत्य(त्त)रेचितः ॥ १३ ॥ . .. . चतुरं करणं कृत्वा भुजङ्गाञ्चितकं ततः।
गृध्रावलीनकं कार्यमङ्गद्वन्द्वे पृथक् ततः ॥ - विक्षिप्ते करणे कार्ये उद्वृत्तं सूचिसंज्ञकम् ।
नितम्बं करणं पश्चाल्लतावृश्चिकमेव च ॥. .. * नवभिः करणैः प्रोक्त उद्धृत्तः पूर्वसूरिभिः। 10 विक्षिप्तोद्वत्तके द्विश्वेदधिकं तवयं भवेत् ॥
॥ इत्युत्तः ॥१४॥ विक्षिप्तमश्चितं चैव गण्डसूचि ततः परम् ।। गङ्गावतरणं पश्चादर्धसूचि ततः परम् ॥ दण्डपादं च वामाने साधयेत्तदनन्तरम् । चतुरं भ्रमरं चाथ नूपुराक्षिप्तके तथा ॥ . अर्धवस्तिकसंज्ञं च नितम्ब करिहस्तकम् । उरोमण्डलकं चैवेत्येवं पञ्चदशात्रुवन् ॥ . . . . . अङ्गहारे च संभ्रान्ते करणानि मनीषिणः।
॥ इति संभ्रान्तः ॥१५॥ वैशाखरेचितं चैव वृश्चिकं द्विः प्रयुज्य च ॥: ... निकुट्टकाभिधं कुर्यात्ततः कार्यों लताकरौ। . .. अन्तिमेन सहैतानि षट् स्युः खस्तिकरेचिते ॥ ......
.: ॥ इति खस्तिकरेचितः॥ १६॥....... कटिभ्रान्तमर्गलं च पार्श्वजानु तथैव च। 2 . हरिणप्लुतकं कार्य ततः प्रेङ्खोलितं पुनः॥ .. से अवहित्थं चापसृतं छिन्नं च कटिपूर्वकम् ।
करणं नवमं कार्य नवीनभरतोक्तितः। गोविन्दप्रियसंज्ञोऽयं कार्यो गोविन्दपूजने ॥ ........... ॥ इति गोविन्दप्रियः॥ १७॥