________________
७६
- अनिकुट्टका] न०र० को०-उल्लास ३, परीक्षण ३ -
ललिताख्यं च वैशाखरेचितं चतुरं ततः। ...... दण्डरेचितकं पश्चात् कार्य वृश्चिककुहितम् ॥ पार्श्वनिकुट्टकं पश्चात् संभ्रान्तोद्धटितेऽपि च।.. उरोमण्डलकं पश्चात् करिहस्तं सहान्तिमम् ॥ एवमर्धनिकुद्दे स्युर्दश सप्त च संख्यया।
॥ इति अर्धनिकुट्टकः ॥९॥ .. . वृश्चिकापसृते कार्य लतावृश्चिकमादितः॥ निकुञ्चितं मतल्लिा स्थानितम्बं करिहस्तकम् ।... षडेतानि महान्त्येव नितम्बला(?स्था)नके परे.॥... इच्छन्ति भ्रमरं तानि तन्मतेऽपि पड़ेव हि। ..
॥ इति वृश्चिकापसृतः ॥ १० ॥ खस्तिकं व्यंसितं तु द्विरलाताख्योर्ध्वजानुनी ॥ निकुञ्चिताधसूच्याख्यविक्षिप्तोद्वर्तकान्यथ।... आक्षिप्तं करिहस्तं चैकादश स्युरलातके ॥ .... व्यंसितं द्विः प्रयुज्येत तदैकमधिकं भवेत् ।।
... ॥ इत्यलातकः ॥११॥
परावृत्ते दक्षिणाङ्गे जनितं शकटास्यकम् ॥ . अलातं भ्रमरं चाथ गण्डे करनिकुद्दकम् । . . . करिहस्तं क्रमात् षट्वं करणानामिहेरितम् ॥ निकुट्टनमिहागस्य नमनोन्नमनं मतम् । ........
॥ इति परावृत्तः॥ १२॥ .............. परिवृत्तेऽङ्गाहारे तु नितम्ब करणं ततः॥.. करणानुक्रमणे चैव कुर्यात् खस्तिकरेचितम्। विक्षिप्ताक्षिप्तकमथो लता वृश्चिकमेव च ॥.............. उन्मत्तं करिहस्तं च भुजगन्नासितं तथा ।... .. ... .... आक्षिप्तिकं नितम्वं च नितम्बान्तान्यमून्यथ ।। नवभ्रमरकाख्येन परिवृत्त्या समाचरेत् । ........... दिगन्तरमुखस्थित्येत्यावर्त्यापरयोर्दिशोः ॥ करिहस्तकटीछिन्ने विदध्यादाद्यदिक्स्थितः । 1 ABC क्षिति।