SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १७८ः ऋ० र० को०-उल्लास ३, परीक्षण ३ [इत्याक्षिप्तरेचितः .. षोडशं करणं ज्ञेयमथो तलविलासितम्।. . निशुम्भितं विद्युद्धान्तं गजक्रीडितकं ततः॥ ६३ ईक नितम्वविष्णुक्रान्ताख्योरुद्धृत्ताक्षिप्तकानि च । ... उरोमण्डलसंज्ञं तु नितम्ब करिहस्तकम् ।। कटीछिन्नमिति प्राहुः सप्तविंशतिरत्र वै।.... वैकल्पितं कटीछिन्नं केचिदाक्षिप्तरेचितम् ॥ इच्छन्ति तन्मतेऽत्र स्युर्विंशतिः पञ्च चैव हि । । नितम्बोरोमण्डलयोरावृत्तिं ये च मन्वते ॥ .. करणानि मते तेषामन्त्र स्युः सप्तविंशतिः। 10 ये वक्षःस्वस्तिकं चात्र कटीछिन्नं च लो जगुः । पञ्चविंशतिरेव स्युस्तदा वृत्त्यापि तन्मते ॥ . . . ॥इत्याक्षिप्तरेचितः॥ ७॥ ... रेचिते करणं पूर्व कुर्यात् खस्तिकरेचितम् । ..... __ अर्धरेचितकं पश्चाद्वक्षास्वस्तिकमेव च ॥ ___15 उन्मत्तसंज्ञकं पश्चात् कुर्यादाक्षिप्तरेचितम् । अर्धमत्तल्लिकरणं स्याद्रेचकनिकुटकम् ॥ विधायैतानि कार्य च भुजङ्गत्रस्तरेचितम् । .... नूपुरं करणं कृत्वा कार्य वैशाखरेचितम् ॥ भुजङ्गाञ्चितकं दण्डरेचितं चक्रमण्डलम् । 20 वृश्चिकं रेचितं कृत्वा कुर्याद् व्यंसितमेव च ॥ विवृत्तं विनिवृत्तं च वर्तितं गरुडप्लुतम् । ....... : मयूरललितं चैव सर्पितं स्खलिताभिधम् ॥ प्रसर्पितं च करणं तलसंघट्टितं तथा । वृषभक्रीडितं कुर्याल्लोलितं च ततः परम् ॥ . . . षड्विंशतिरितीमानि परिवृत्तिप्रकारतः । विधाय विषमै गै[:] पर्यायादिक्चतुष्टये। उरोमण्डलकाद्यं च ततः कुर्याद् द्विकं सुधीः ॥... ॥ इति रेचितः ॥ ८॥..... .. नूपुरं च विवृत्तं च निकुद्यार्धनिकुहके। 30 अर्धरेचितकं पश्चात् स्याद्रेचकनिकुट्टकम् ॥ 10भागे। : ...
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy