SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ . गतिमण्डल] नृ०२० को-उल्लास ३, परीक्षण ३ मण्डलस्वस्तिकं [छिन्नं निवेशा(?शो)न्मत्तके ततः। उद्धहितं मतल्लिः स्यादाक्षिप्तमतः परम् । उरोमण्डलकं चाष्टगतिमण्डलसंज्ञके ॥ ॥ इति गतिमण्डलः ॥३॥ अपविद्ध कटिच्छिन्नं सूचीविद्धमथो करौ । उद्वेष्टितौ ततश्चारी बद्धा च वलितं त्रिकम् ॥ ऊरूद्वृत्तं च करणमुरोमण्डलकं तथा। पञ्चैव करणानि स्युरन्तिमेन सहान तु॥ ॥ इत्यपविद्धः॥४॥ विष्कुम्भे नवकं ज्ञेयं निकु [च निकुञ्चितम् । अश्चितं च क्रमादूरू वृत्तमर्धनिकुद्दकम् ॥ भुजङ्गत्रासितं कार्यों हस्तावुद्वेष्टितौ ततः। भ्रमरं करिहस्तं चेत्येभिलक्षणगैः क्रमात् ॥ ... ॥ इति विष्कुम्भः ॥५॥ पञ्चैवोद्धहिते तानि निकुद्दाख्यमतः परम् । स्यादुरोमण्डलं चैव नितम्ब करिहस्तकम् ॥ ॥ इत्युद्धट्टितः ॥ ६॥ आक्षिप्तरेचिते कार्यमा स्वस्तिकरेचितम् ।। पृष्ठस्वस्तिकसंज्ञं तु दिक्स्वस्तिकमतः परम् ॥ कटीसमं चूर्णितं च भ्रमरं च ततः परम् । स्याद्वृश्चिकरेचितं च ततः पार्श्वनिकुट्टकम् ॥ उरोमण्डलसंज्ञं च संनतं च ततः परम् । सिंहाकर्षितकं नागापसर्पितसमाह्वयम् ॥ ... अत्र वक्षःस्वस्तिकं च वैकल्पिकमुदीरितम् । ....... ... दण्डपक्षं च करणं ललाटतिलकं ततः॥ . ' ___1 सण्डलस्वस्तिकादूर्व निवेशोन्मत्तसंज्ञिके । उद्घटिताख्यं मत्तल्लिः स्यादाक्षिप्तमतः परम् ॥ उरोमण्डलकं छिन्नं कट्यादिगतिमण्डले। इत्यष्टौ करणानि स्थरिति निःशङ्कभाषितम् ॥ सं. र. अ.७ श्लो. ८४३-४४. 2 AB0 चाथ। 30करो। 4 0 उद्वेष्टितो। 5 AB ललितं। 6 ABO 'रूद्वर्त्त । 7. B0 चार्य ।। .. . २३ नृ०रत a
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy