________________
। नृ० २० को०-उल्लास ३, परीक्षण ३ , भिमर. * उरोमण्डलमास्थाय नितम् करिहस्तकम् ।। दशभिः करणैरेलिः कार्यः पर्यस्तकाभिधः॥
॥ इति पर्यस्तकः ॥ २॥ नूपुरं च तथाक्षिप्तं छिन्नं सूचीनितस्वयम्।
करिहस्तं तथा चोरोमण्डलक्रसतोऽष्टभिः । . एभिस्तु करणैः प्रोक्तो भ्रमरो अलपेशलः ॥
॥ इति भ्रमरः ॥ ३॥ ... अपक्रान्त व्यसितस्य केवलं करजाः क्रियाः।
करिहस्तं चाधसूचि विक्षिप्तं च ततः परम् ॥ ___10, कटीछिन्नं तथा चोवृत्तमाक्षिप्तकं पुनः।
करिहस्तमिति प्रोक्तं नवकं करणोद्भवम् । 2: अपसर्पितसंज्ञे स्यादङ्गहारे हरप्रिये ॥
॥ इत्यपसर्पितः ॥ ४॥ ..:. नूपुरं चैव विक्षिप्तमलताक्षिप्तके ततः।
उरोमण्डलकं चैव नितम्वं करिहस्तकम् ॥ :: करणैरष्टभिः प्रोक्तो बुधैराक्षिप्तिकोऽत्र च । विक्षिप्तालातकाक्षिप्तान्यत्र केचिद् द्विरभ्यधुः ॥ ..
॥ इत्याक्षिप्तिकः ॥५॥ कृत्वा समनखं छिन्नं संभ्रान्तं दक्षिणाङ्गतः। 20 .. वामतो भ्रमरे चार्यसूच्यतिक्रान्तमेव च ॥
भुजगन्नासितं पश्चात् करिहस्तं क्रमादिति। ... नवभिः करणैः प्रोक्तः परिच्छिन्नोऽङ्गाहारकः ॥
॥ इति परिच्छिन्नः ॥ ६॥ . . अङ्गद्वयेन वैशाखरेचितं चाथ नूपुरम् । भुजङ्गत्रासितोन्मत्ते मण्डलस्वस्तिके ततः॥ निकुद्दमूरूद्वृत्तं चाक्षिप्तोरोमण्डले तथा । करिहस्तं क्रमादेतैरेकादशभिरुच्यते। वैशाखरेचितो नाम विशाखे पितृसेविना॥
॥ इति वि(?)शाखा(?ख )रेचितः ॥ ७॥....
15
1. The reading may be विशाखेऽपि नृसेदिना| The meaning in both the cases is not clear. . .. ..
.... .