________________
चतुरनमानेनाङ्गहाराः] ०२० को०-उल्लास ३, परीक्षण ३
स्थिरहस्तोऽथ पर्यस्तो भ्रमरश्चापसर्पितः॥ . आक्षिप्तोऽथ परिच्छिन्नस्तथा वैशाखरेचितः। पार्श्वस्वस्तिकसंज्ञश्च सूचीविद्धोऽपराजितः॥ मदाद्विलसिताख्यश्च भत्ताक्रीडस्ततः स्मृतः। आलीढश्वाच्छुरितकः पावच्छेदाभिधस्ततः॥ विद्युद्धान्त इति प्रोक्ता अङ्गहारास्तु षोडश। . मानेन चतुरस्रेण मानदानविपश्चिता ॥ विष्कुम्भापसृतो मत्तस्खलितो म(ग)तिमण्डलः। अपविद्धश्च विष्कुम्भोद्धहिताक्षिप्तरेचिताः॥ रेचितोऽर्धनिकुद्दश्च वृष्णि(?श्चि)कापमृतस्ततः। अलातकः परावृत्तः परिवृत्तकरेचितः॥ उदृत्तश्चैव संभ्रान्तस्ततः स्वस्तिकरेचितः। षोडशैते व्यस्रमाना द्वात्रिंशदुभयेऽप्यमी॥ करणवातसंदर्भविशेषश्चाङ्गहारकः। इत्युक्ते स्यात्तदानन्त्यं ग्रन्थवैचित्र्यहेतुकम् ॥ प्राधान्यं विनियोगस्य समाश्रित्येयतां कृता। गणना गुम्फवैचिच्यात् स्वयमूह्याः परैप(परस्परः॥ : १८ लीनं समनखं कृत्वा व्यंसितं च निकुद्दकम् । ऊरूद्वृत्तं विधायाथ खस्तिकाक्षिप्तके तथा ॥ नितम्बं करिहस्तं च कटीछिन्नमिति क्रमात् । * दशभिः करणैः प्रोक्तः स्थिरहस्तो महीभृता। द्वात्रिंशदङ्गहारेषु ज्ञेयमन्तमवस्थितम् ॥
[चतुरस्रमानेनाङ्गहाराः।] अनुक्तमपि तत्त्वज्ञैः कटीछिन्नं तु लक्ष्भगम् । विधाय लक्ष्म सूत्रस्थं करणद्वन्द्वमादितः॥ चतुर्दिक्षु ततोऽन्यानि करणानि क्रमेण च । नृत्यवैचित्र्यमाधातुमङ्गहारेषु वर्तयेत् ॥
. ॥ इति स्थिरहस्तः ॥१॥ तलपुष्पपुटं तद्वदपविद्धं च वर्तितम् ।... निकुद्दमूरुद्धृत्ताख्यमाक्षिप्तं तदनन्तरम् ॥ .. २३७० 1 30 वर्तते।