________________
१७५
- पार्श्वस्वस्तिकः] नृ० र० को०-उल्लास ३, परीक्षण ३
दिक्वस्तिकं विधायैकेनाङ्गेनार्धनिकुद्दकम् । · पुनर्दिकखस्तिकं कृत्वाऽन्याङ्गेनाधनिकुट्टकम् ॥ ....."
अपविद्धमूरूद्धृत्तं चाक्षिप्तं च नितम्बकम् । करिहस्तमिति प्रोक्तो दशभिः करणैरयम् । पार्श्वखस्तिकसंज्ञोऽयमङ्गहारो हरार्चने ॥
॥ इति पार्श्वस्वस्तिकः ॥ ८॥ अर्धसूच्यथ विक्षिप्तमावर्त च निकुट्टकम् । अथोरुद्धृत्तमाक्षिप्तनुरोमण्डलकं ततः। करिहस्ते तथा सूची विद्धोऽखूनवभिः स्फुटः ॥..
॥ इति सूचीविद्धः ॥ ९॥ EE अपराजितसंज्ञे स्याद् दण्डपादं ततः परम् । .
व्यंसितं प्रसंर्पितं च निकुवार्धनिकुहके । आक्षिप्तोरोमण्डले च करिहस्तलितीरितः। । नवभिलक्षणं प्रोक्तं मुननिर्भरतादिभिः॥
॥ इत्यपराजितः ॥ १०॥ बहुशश्चित्रगुम्फानि सदस्खलितकं तथा। मतल्लिकरणं चैव तलसंस्फोटितं तथा ॥ . कृत्वैतानि निकुटुं चोरूवृत्तं करिहस्तकम् । आयत्रिकद्विरभ्यासादस्मिन् तानि तथा दश ॥ चतुःपञ्चादिकान् केचित् निकेऽभ्यासान् विदुर्बुधाः । मदाद्विलसिते तच्च लक्षणस्थं मयोदितम् ॥
॥ इति मदविलसितः ॥ ११॥ दक्षिणाङ्गेन रचयेद् भ्रमरं नूपुरं तथा। भुजङ्गत्रासितं चैव ततो वाम(?)न चैव हि ॥ वैशाखरेचिताक्षिप्तच्छिन्नानि नमरं तथा। उरोमण्डलसंज्ञं च नितम्बं करिहस्तकम्। एकादशभिरेव स्थान्मत्ताक्रीडोऽङ्गहारकः॥ ..
॥ इति मत्तानीडः ॥ १२॥ वामतो व्यसितं कुर्यान्निकुटुं चतुरं ततः ।
vM
४२