________________
१७३३
.
अ
नं० २० को०-उल्लास ३, परीक्षण ३. उच्चैर्यदीयकरणानि मनोहराणि
तत्तत्वदेशललनालपमे(?ने)घु चित्रम् । तेन त्रिनेत्रपरितोषकरेण राज्ञा देशप्रसिद्धकरणानि विनिर्मितानि ॥
॥ इति भ्रमर्यः ॥ १३॥
तृतीयोल्लासे तृतीयं परीक्षणम् ।
किमङ्गहारस्तव नागराजः किं नागराजस्य दृतिस्तवाङ्गे। इत्थं ह सोक्तो नगराजकन्यया ननर्त देवः सकलाङ्गहारकैः॥ १
[अङ्गहाराः । न व्यग्रैः करणैष्टम दृष्टं वा प्रसाध्यते। ....... 10. : अतस्तद्वयसंपत्त्यै तत्समूहं ब्रुवेऽधुना ॥ ...
यच्छिरःप्रमुखागानां प्रदेशमुचितं प्रति । प्रापणं सविलासं तदङ्गहारोऽभिधीयते ॥ अङ्गप्रयोगयोगेन ये हारा हरनिर्मिताः।
मध्यस्थपदलोपेन तेऽङ्गहाराः स्मृता बुधैः ॥ ___ 18 'औचित्यान्मेलनेऽङ्गानां प्रयोगः क्रमपेशलः।
करणं कीर्त्यते तज्ज्ञैस्तद्व्यं मातृकाः स्मृताः ॥ ........ ५ : त्रिभिः कलापकस्तैश्च चतुर्भिः खण्डको मतः। संघातः पञ्चभिस्तैश्च संज्ञाभेदा इतीरिताः॥
तत्समूहविशेषश्चाङ्गहारस्तत्परः स्मृतः । 20 .. .. तिसृभिः पञ्चभिवा स्यान्नवभिर्वा यथोदितम् ॥
अङ्गहारो मातृकाभिरेकः स्यान्मुनिनोदनात् । ...... .... करणन्यूनताधिक्यं यत्र नो दूषणाय तत् ॥
मुनिनैव खयं सूत्रे विकल्पस्यानुशासनात् ।.. .
परिभाषाहाराणां मयैवादौ प्रदर्शिता॥ 25 अथोद्देशपरं लक्ष्म यथाशास्त्रं प्रदश्यते । ...
1 And ऊचिस्यान्नेलने।