SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ तिर्यमण्डलिका] नृ० र० को०-उल्लास ३, आ. सं. प्रकरणम् १७१ लास्ये तु या भुवस्त्यक्तं वस्तु गृह्णातु पण्डितः। । . मुहुर्मुहुः भ्रमी या ला लास्यमण्डलिका तु सा ॥ .. १३ ॥इति लास्यमण्डलिका.॥ ६॥ . - तिर्यक् वास्फालनेनैव भ्रमणाल्लम्बहस्तयोः।। तिर्यग् मण्डलिका नाम द्वितीयेयं प्रकीर्तिता॥ ॥ इति तिर्यग्मण्डलिका ॥ ७ ॥ सकृत् पाणिगता भ्रान्त्वा चक्रवद्वेगिता सती। तथैवोपविशेद्भूमौ लयात् सिंहासना मता ।। ....... ॥ इति सिंहासना ॥ ८॥ : भ्रमती मण्डले या सा त्वराश्रमणसंगता।। पाणिजभ्रमरीत्युक्ता मुहुः सा परिमण्डली' ॥ ॥ इति परिमण्डली ॥९॥ धूनयती करौ स्वीयौ पादयोः कुञ्चिताग्रयोः। न्युजं तिर्यग् ययोः कुर्याद् सुहुस्तिर्यकृते मते ॥ ॥ इति न्युजकृता ॥ १०॥ . . .. " स्थित्वा चैकाविणा चान्यं दण्डवच प्रसारयेत् ।... यथा भ्रमति सा तस्माद्विज्ञेया तलदर्शिनी ॥ ॥ इति तलदर्शिका ॥ ११ ॥ तिर्यक्पताके चोत्ताने त्वन्येनाच्छादिते सति। : ... . यथा भ्रमयाँ भ्रमरी प्रोक्ता मेलापनी बुधैः ॥. .. ॥ इति मेलापनी ॥ १२॥ ....... बयश्चान्या भवन्त्येताः सव्यजा-अपसव्यजाः। लास्येनैव समुद्भता धन्यास्ता अन्यतोऽधमाः॥ २० : ... एतद्राज्ञां पुरंध्रीणामुद्दिष्टं यन्मयाधुना। ... : नात्र ग्राम्यकृता भावा योज्यास्ते नाट्यकोविदैः॥ २१.. मस्तका भ्रमरी विद्यादथो न्युजादिपातनम् । अङ्ग्रेभूमेश्च यो योगः स च नैसर्गिको मतः। - अन्याङ्गेन समायोगो न कार्यश्च नरैः सदाः॥ १२ .. 1. 50 परीमंडली । 2 ABG repeat भ्रामरी। .. -
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy