________________
एकपाद लोहडी ] नृ० ८० को०- उल्लास ३, परीक्षण २
एकपादप्रयुक्तेयमेकपादादिलोहडी ॥ ॥ इत्येकपादलोहडी ॥ १४ ॥
*
एकपादलुठितं वा । लोहड्येव स्वस्तिकाङ्घ्रिरचिता लोहडी ( ? कर्तरी ) मता ॥ ॥ इति कर्त्तरीलोहडी ॥ १५ ॥
*
दर्पसरणं प्रोच्यतेऽधुना ।
वैष्णवं स्थानमास्थाय पृथ्व्यां चेत् पार्श्वतः पतेत् ॥ ॥ इति दर्पसरणम् ॥ १६॥
*
जलशायिवदेतत् स्यादासने जलशायिकम् ॥ ॥ इति जलशयनम् ॥ १७ ॥
*
तदेव नागबन्धं स्यान्नागबन्धवदासने || ॥ इति नागवन्धम् ॥ १८ ॥
*
समपादस्थितो भूमौ शीणी संस्पृश्य भूतलम् । परावृत्ति वितनुते कपालचूर्णितं हि तत् ॥
॥ इति कपालचूर्णितम् ॥ १९ ॥
*
कपालचूर्णेन जाते वक्षस्युत्तानिते नते । नतपृष्ठं परैरुक्तं वंकोलं करणं त्विदम् ॥ ॥ इति नतपृष्ठम् ॥ २० ॥
कृत्वोत्प्लवनमावर्त्य मध्यं पार्श्वेन मत्स्यवत् । वामेन परिवर्तचेत्त (? तत) न्मत्स्य करणं भवेत् ॥ ॥ इति मत्स्यकरणम् ॥ २१ ॥
*
अलगं विधाय करणं हस्तेनाश्रित्य नर्तकीं भूमिम् । परिवर्तत यदेदं स्पर्शनमुक्तं कराद्यं तत् ॥
॥ इति करस्पर्शनम् ॥ २२ ॥
कृत्वोत्प्लवनं सूचीमन्यतमां से विधाय चेद्भजते । भूर्ध्वस्थानं यदोत्कटासनं तदाहुतं चैणम् ॥ ॥ इत्येतम् ॥ २३ ॥
*
१६७
२५
२६
२७
२८
२९
३०
३१
३३
4
३४.
fd
३२२०
i
15
25