SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ एकपाद लोहडी ] नृ० ८० को०- उल्लास ३, परीक्षण २ एकपादप्रयुक्तेयमेकपादादिलोहडी ॥ ॥ इत्येकपादलोहडी ॥ १४ ॥ * एकपादलुठितं वा । लोहड्येव स्वस्तिकाङ्घ्रिरचिता लोहडी ( ? कर्तरी ) मता ॥ ॥ इति कर्त्तरीलोहडी ॥ १५ ॥ * दर्पसरणं प्रोच्यतेऽधुना । वैष्णवं स्थानमास्थाय पृथ्व्यां चेत् पार्श्वतः पतेत् ॥ ॥ इति दर्पसरणम् ॥ १६॥ * जलशायिवदेतत् स्यादासने जलशायिकम् ॥ ॥ इति जलशयनम् ॥ १७ ॥ * तदेव नागबन्धं स्यान्नागबन्धवदासने || ॥ इति नागवन्धम् ॥ १८ ॥ * समपादस्थितो भूमौ शीणी संस्पृश्य भूतलम् । परावृत्ति वितनुते कपालचूर्णितं हि तत् ॥ ॥ इति कपालचूर्णितम् ॥ १९ ॥ * कपालचूर्णेन जाते वक्षस्युत्तानिते नते । नतपृष्ठं परैरुक्तं वंकोलं करणं त्विदम् ॥ ॥ इति नतपृष्ठम् ॥ २० ॥ कृत्वोत्प्लवनमावर्त्य मध्यं पार्श्वेन मत्स्यवत् । वामेन परिवर्तचेत्त (? तत) न्मत्स्य करणं भवेत् ॥ ॥ इति मत्स्यकरणम् ॥ २१ ॥ * अलगं विधाय करणं हस्तेनाश्रित्य नर्तकीं भूमिम् । परिवर्तत यदेदं स्पर्शनमुक्तं कराद्यं तत् ॥ ॥ इति करस्पर्शनम् ॥ २२ ॥ कृत्वोत्प्लवनं सूचीमन्यतमां से विधाय चेद्भजते । भूर्ध्वस्थानं यदोत्कटासनं तदाहुतं चैणम् ॥ ॥ इत्येतम् ॥ २३ ॥ * १६७ २५ २६ २७ २८ २९ ३० ३१ ३३ 4 ३४. fd ३२२० i 15 25
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy