SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रितम् ॥ ७॥ नृ० र० को०-उल्लास ३, परीक्षण २ . [कर्तर्यञ्चितम् .. कलयञ्चितमेव च। .... चरणाभ्यां स्वस्तिकाभ्यामञ्चिते परिकीर्तितम् ॥ .. ... १५ ॥ इति कर्तर्यञ्चितम् ॥ ५॥ ..... समपादात् परं तिर्यगुप्लुतौ तिर्यगश्चितम् ॥ ॥ इति तिर्यगञ्चितम् ॥६॥ विधाय पादावूर्वाग्रौ समौ स्कन्धेन भूतलम् । आक्रम्योल्लालयेत्पादौ परिवर्तनमाचरेत् ।। तियंग्यत्र क्रमादेतत् लमपादाञ्चितं विदुः॥ ॥ इति समपादाश्चितम् ॥ ७॥ दक्षिणाष्टिं भ्रामयित्वा तदीयतलपृष्टतः। ... वामाझिजवामध्यं चेदवष्टभ्याञ्चितं ततः॥ कृत्वा धरित्रीं स्कन्धाभ्यामधिष्टाय विवर्तनम् । विधायोल्लालयेत्पादौ भ्रान्तपादाञ्चितं तदा ॥ ॥ इति भ्रान्तपादाञ्चितम् ॥ ८॥ 15.. उत्प्लुत्याधोमुखोऽग्रे च पतित्वा कुकुटासनम् । यत्र बनाति तत्प्रोक्तमलगं करणोत्तमम् ।। ॥ इत्यलगम् ॥९॥ यदि स्यादलगे कूर्मासनं कूर्मालगं तदा ॥ २१ ॥ इति कूर्मालगम् ॥ १० ॥ 26 समालसंस्थाने पतित्वोर्खालगं भवेत् ॥ २२ ॥ इत्यू;लगम् ॥ ११॥ . . कृत्वालगं निपत्योामुत्तानोर स्थलं स्थितः। .. : पृष्ठतः शिरसा श्रोणि स्पृशेचेदन्तरालगम् ॥. पृष्ठतः २ ॥ इत्यन्तरालगम् ॥ १२ ॥ यत्र कृत्वा समौ पादौ विवृत्य त्रिकमुत्प्लुतेत् । तिर्यक् तल्लोहडीसंज्ञम् । ... ... . ॥ इति लोहडी' ॥ १३॥...... .. लोहडीलुण्ठितं भुवा ॥ २४ - 1 ABG put लोहडी after भुवा। But लोहडी लुण्ठितं भुवा seems to be a part of the definition of एकपाद लोहडी. * .
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy