________________
श्रितम् ॥ ७॥
नृ० र० को०-उल्लास ३, परीक्षण २ . [कर्तर्यञ्चितम् .. कलयञ्चितमेव च। .... चरणाभ्यां स्वस्तिकाभ्यामञ्चिते परिकीर्तितम् ॥ .. ... १५
॥ इति कर्तर्यञ्चितम् ॥ ५॥ ..... समपादात् परं तिर्यगुप्लुतौ तिर्यगश्चितम् ॥
॥ इति तिर्यगञ्चितम् ॥६॥ विधाय पादावूर्वाग्रौ समौ स्कन्धेन भूतलम् ।
आक्रम्योल्लालयेत्पादौ परिवर्तनमाचरेत् ।। तियंग्यत्र क्रमादेतत् लमपादाञ्चितं विदुः॥
॥ इति समपादाश्चितम् ॥ ७॥ दक्षिणाष्टिं भ्रामयित्वा तदीयतलपृष्टतः। ... वामाझिजवामध्यं चेदवष्टभ्याञ्चितं ततः॥ कृत्वा धरित्रीं स्कन्धाभ्यामधिष्टाय विवर्तनम् । विधायोल्लालयेत्पादौ भ्रान्तपादाञ्चितं तदा ॥
॥ इति भ्रान्तपादाञ्चितम् ॥ ८॥ 15..
उत्प्लुत्याधोमुखोऽग्रे च पतित्वा कुकुटासनम् । यत्र बनाति तत्प्रोक्तमलगं करणोत्तमम् ।।
॥ इत्यलगम् ॥९॥ यदि स्यादलगे कूर्मासनं कूर्मालगं तदा ॥
२१ ॥ इति कूर्मालगम् ॥ १० ॥ 26 समालसंस्थाने पतित्वोर्खालगं भवेत् ॥ २२
॥ इत्यू;लगम् ॥ ११॥ . . कृत्वालगं निपत्योामुत्तानोर स्थलं स्थितः। .. :
पृष्ठतः शिरसा श्रोणि स्पृशेचेदन्तरालगम् ॥. पृष्ठतः २
॥ इत्यन्तरालगम् ॥ १२ ॥ यत्र कृत्वा समौ पादौ विवृत्य त्रिकमुत्प्लुतेत् । तिर्यक् तल्लोहडीसंज्ञम् । ... ... . ॥ इति लोहडी' ॥ १३॥...... ..
लोहडीलुण्ठितं भुवा ॥ २४ - 1 ABG put लोहडी after भुवा। But लोहडी लुण्ठितं भुवा seems to be a part of the definition of एकपाद लोहडी.
*
.