SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अलगभ्रमरी] नृ० र० को०-उल्लास ३, परीक्षण २ वैष्णवं स्थानकं कृत्वा तिष्ठेत् सव्याक्षिणा ततः।. देहं भ्रामयतस्तिर्यगलगभ्रमरी भवेत् ॥ ॥ इत्यलगभ्रमरी ॥ ३२॥ खण्डसूच्या भ्रमाचक्रवचक्रभ्रमरी भवेत् ॥ .. .. ॥इति चक्रभम्ररी ॥३३॥ देहस्य तिर्यग् भ्रमणात् समपादादनन्तरम् । उचितभ्रमरी नाम ब्रूते शङ्करकिङ्करः॥ ॥ इति उचितभ्रमरी ॥ ३४॥ सा शिरोभ्रमरी ज्ञेया शिरसैव भुवि स्थिता। पादावूवीकृतौ बिभ्रत् त्रिशो भ्रमणतो द्रुतम् ॥ ॥ इति शिरोभ्रमरी ॥ ३५॥ भ्रामं भ्रामं सकृत् प्राग्वद्यत्र हस्तधृतक्षिति। चतुर्दिक्च क्रमात्तिष्ठेत्तदा दिग्भ्रमरी मता ॥ .. ४९ : ॥ इति दिग्भ्रमरी ॥ ३६॥ अन्येऽपि सन्ति भूयांसो भेदाः करणसंश्रयाः। स्वयं बुद्धिमतोह्यास्ते न प्रोक्ता विस्तराद्भिया ॥ उच्चैर्यदीयकरणानि मनोहराणि तत्तत्तदेशललनालपनेषु चित्रम् । तेन त्रिलोकपरितोषकराणि राज्ञा ___ देशप्रसिद्धकरणानि विनिर्मितानि ॥ ... इति श्रीराजाधिराजश्रीकुम्भकर्णमहीमहेन्द्रेण विरचिते सङ्गीतराजे षोडशसाहरुयां सङ्गीत-... मीमांसायां नृत्यरत्नकोशे करणोल्लासे देशीकरणनिरूपणं नाम द्वितीयं परीक्षणं समाप्तम् ॥२॥ ६० ड्रिया ॥ ५११० [आनन्दसञ्जीवनाद् उद्धृतं भ्रमरीविषयकं प्रकरणम् ।] अथ आनन्दसंजीवनमध्यात्११चारीहस्तकसङ्गात् करणानि विदुर्बुधाः। प्रभवन्ति भिदास्तेषां भेदास्ते रससंमिताः ।। कचिच्चारीवशाना(? न्ना)म कचिद्धस्तकपूर्वकम् । प्रसादे क्रियमाणे स्यात् कर्तव्यं नाट्यपण्डितैः॥ 1 BO | श्री........ . .. .. .. . . . २२ नृ०रत्न -
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy