SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १६८ नृ० र० को०-उल्लास ३, परीक्षण २ [तिर्यकरणम् तिरश्चैकेन पादेन समुत्प्लुत्य निपत्य चेत्। .. . एकपादेन पृथ्व्यां चेत्तिष्ठेत्तिर्यकतिस्तदा ॥ ॥ इति तिर्यकरणम् ॥ २४ ॥ तिर्थक्वस्तिकमुत्प्लुत्य स्यात्तिर्यकस्वस्तिके कृते ॥ ३६ ॥ इति तिर्यक्स्वस्तिकम् ॥ २५ ॥ पृथव्यां स्थित्वांसयुग्मेन कृत्वा चैवोत्कटासनम् । करणं चाञ्चितं कृत्वा धृत्वाङ्गान्तरसम्बरे ॥ वाहुभ्यां भुवमाक्रस्य भ्रामं भ्रामं च पूर्ववत् । तिष्टेत् प्रतिदिशं यत्र तत् स्कन्धभ्रान्तमुच्यते ॥ . . . . . ॥ इति स्कन्धप्रान्तम् ॥ २६॥ 10 सूचीनां त्रितयं प्रोक्तं तद्विधा परिकीर्तितम् । ..... भौमाकाशविभेदेन समाद्यन्यतमा यदि ।। करणानि दधत्यन्ते सूची.प्राशथितानि तु । सूच्यन्तानि तदा तानि जायन्त इति सूरयः ॥ ॥ इति सूच्य[न्त]म् ॥ २७ ॥ ......... . .. . . ." 20 सव्येतरेण पादेन स्थित्वा सव्याशिकुञ्चनात् । .... ..... सव्यावत भ्रमेद्यत्र सा बाह्यन्नमरी मता ॥ ॥ इति वाह्यभ्रमरी ॥२८॥ अस्या एव विपर्यासादन्तमरिका भवेत् ॥... ॥ इति अन्तर्भमरी ॥ २९ ॥..... स्थित्वैकेनाक्षिणा भूमौ दण्डवचोत्क्षिपेत् परम् । .. सव्यावर्त भवेद्यत्र सा छत्रभ्रमरी मता ॥ . . ॥ इति छत्रभ्रमरी ॥ ३०॥ अशिखस्तिकमाधाय तिर्यग्भ्रमणतो भवेत् ॥ ....... ॥ इति तिरिपभ्रमरी ॥ ३१॥ -- . an " २९॥ . .. ., . . . . i Khandasūci, Višamasūci and Samasūci-all the three seen to be described here.
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy